पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १, सु. २.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल 23 अथ ततोयः प्रश्नः (ख) 'इडामेके पूर्व समामनन्ति प्राशित्रमेके ।। १ ॥ । ॥ १ ॥ ४५५८ ॥ [इडाप्राथम्ये विशेषः ] (भा) यदेडा प्रथमं तदाऽभिघार्यंडा प्राशित्रम् ॥ ४५८ ॥ (ख) आग्नेये पुरोडाशं प्राञ्च तिर्यञ्च वा ‘विरुज्या- ठेनोपमध्यमया चाकुल्या ५ व्यूह्य मध्यात्प्राशित्र मवद्यति यवमात्रं + पिप्पलमात्रं वाऽज्यायो यव मात्रादाव्याधात्कृत्यतामिदम् । मारूरुपाम यज्ञस्य शुद्धष्टस्विष्ठमिदथ्हविरिति ॥ २॥ २ ॥ ४५९ ॥ = = == = == == == = = अथ तृतीयः प्रश्नः. [इडाभिघारणप्राथम्योपपत्तिः] (ङ्) यदेढा–प्राशित्र-होत्रे प्रदानप्रभृत्यनुत्सर्जनविधानात् उपहवोत्तरकालच प्राशित्रहरणविधानात् इडाऽवदानाङ्गभूताभिघारणान नन्तरमेव प्राशित्रावदानम् । 1 इडाशब्दो देवतावचन तत्सबन्धद्रव्ये कर्मणि च प्रयुज्यते । (रु) प्राशित्र शब्दो द्रव्यवचन तत्संबन्धात्कर्मणि तत्र प्राशित्रपूर्वकल्प सूत्रकृतैवानुक्रमिष्यते । यदा त्वितर तदाऽवदानेषु प्राशने चेडा पूर्वी भवति (रु) 2 विरुज्यमस्तक भुक्त्वा (रु) 3 ब्यूय-अभ्यन्तरमङली गमयित्वा (रु) 4 त्रीहिप्रमाण (रु). 5 (सु. रा )प्राशित्रम् अवद्यति । इडादेवता वृष्टि वृष्टिर्वा इडेति वचनात् तदर्थत्वाद्व्यमपीडा प्रचुटैर्मन्त्रं प्राश्यत इति प्राशित्रम् , इत्यधिकं दृश्यते ।