पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

260 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते खं ६, सू ८ ( ख) न "स्वाहाकरोति ॥७॥१६ ॥ ५२० ॥ [स्वाहाकारनिषेधफलं पक्षान्तर च. (भा) तत्राप्राप्तस्य स्वाहाकारस्य प्रतिषेधाद्वषट्कारंप्रदानेष्वपि मन्त्र वत्सु वपाहोमादिषु स्वाहाकारः कर्तव्य इति ज्ञापयति । कोचितु स्वाहाकारप्रतिषेधाद्यदग्नौ प्रक्षिप्यते समिदादि 5तत्र स्वाहाकार कुर्वन्ति । (ख) न विधूनोति नावधूनोति न विक्षिपति न प्रमाष्टिं न प्रतिमाष्टिं नानुमार्टि नद°र्वं प्रहरेत् ॥८॥ १७।। ५२१ ॥ ७ [ज्ञापकत्वोपपत्ति ] (हृ) तत्राप्राप्तस्य—ज्ञापयति--यद्यपि वषट्कारस्वाहाकारयोः प्रदानार्थतया 8 विकल्प , तथाऽपि वपादिष्वाध्वर्यवमत्रस्यापि करण- मत्रत्वात् स्वाहाकारप्राप्तिः । सूक्तवाकस्य ९ याज्यावेऽपि वषट्कार- विधानाभावात् प्रहरणसाधनतया विधिबलेन यागस्य कल्प्यत्वाद्वषट्कार | निवृत्तिः । अत एवाध्वर्यवमन्त्रे स्वाहाकारप्रतिषेधादप्रतिषिद्धेषु स्वाहाकारः प्रयोक्तव्य इति ज्ञापितम् । [पक्षान्तरे आहुतित्वे साधकान्तरमपि] केचित्तु स्वाहाकार-कुर्वन्ति -देवताप्रकाशकमन्त्रयोग दप्याहुतय इति । 1 अजुहोतित्वेनाप्राप्तविप जैमिनीयमतेनाशङ्कित स्वाहाकारोऽत्र निषिध्यत इति रुद्रदत्त 2 प्रधानेष्वपि-घ 8 होमेषु-ग 4 यद्यदश्नों-क 5 तत्र तत्र--ख. ग 8 उदञ्चम्-उदगग्रम्-ख (रु) 7 प्रधाना–ख ग 8 सङ् ल्प –क प्रधानार्थयोर्विकल्प -घ, १ याज्यार्थत्वेऽपि-क 10 षिब्रे (मु रा). 1 शन-(सु रा)