पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ आपस्तम्बकल्पसत्रपरिचयः पुमर्थान् स्वस्वाहनधिगमयितुं धर्मनियतान् श्रुतिस्मृत्याचारैः समयनियतैः स्वप्रविततैः। मतुिं शक्त्युत्साह धृतिमविचलां च प्रदिशतु प्रजानां राज्ञश्चानिशमपि स देवो हयमुखः॥ नमो यज्ञाय परमात्मने । ‘वेदाः नः परं धनम्' इति आयोट्यकब्रह्मविदामुद्धोषः । अवर्जनीयमध्ययनं यथाशक्त्युपकारकं नासम्भवनीये चेति धन- व्यपदेशः। ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेय ‘’ इति श्रुतिः सानं वेदाध्ययनमन्तरेण विप्रस्य स्वरूपलाभमेवा सम्भावनीयं अध्ययनेन आमुष्मिकं श्रेयस्सुसाधं च मन्यते। तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते । इति वैदिककुलं शिक्षयन् धृतिमतं श्रेयः परमर्षिः पाणिनिरप्यनु वेदानां श्रेयस्साधनता कथन्तासम्बोधपरिकरभूतानि चाङ्गानि शिक्षाव्याकरणं छन्दो निरुक्तं ज्यौतिषं कल्पश्चेति प्रथन्ते । तत्र हस्तौ कल्पोऽथ पठ्यते’ इति परिग्रहपरिहणमुख्य साधनरूपतां कल्पानामुपदिशति शौनकः पाणिनिश्च। 111