पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ७, त्तू १५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने द्वितीय पठल (भा) [संस्रावहोमाङ्गिव्यवस्था पक्षान्तरं च] सखावेणा 'भिहोम परिध्यङ्गम् । अतो न गार्हपत्ये । केचित् वसवो रुद्रा आदित्यास्स लावभागा इति देवतार्थत्वाद्विनापि परिधिभि र्गार्हपत्येऽपि कुर्वन्ति ॥ (सू) ' अत्रैवविजो हविश्शेषान् भक्षयन्ति ॥ १५ ॥ ।। ३६।। ५५० ।। सप्तमी खाण्डका ॥ . 265 [ सौत्रावधारणफलं पक्षान्तरं च] (भा) अत्रैवेति हविश्शेषावधारणात् कृत्वा हविश्शेषभक्षण हारियोज- [परिध्यङ्गत्वपक्षोपपत्तिः] 4 (वृ) सस्रावेणा र्हपत्ये – परिषीन् प्रहरतीत्युक्ता सुचौ सस्राव- - वयतीति विधाय यदेव तत्र क्रूर तत्तेन शमयतीति निर्देशात् प्रहरण - निमित्तदोषपरिहारावगते. 6 तदर्थता । तथाऽपि परिघीन् प्रहृत्य सस्रा- वान्त कृत्वेति ( आ. श्रौ ८ - ३ - ६) च विधानात् ॥ 5 - - [ गार्हपत्येऽपि संस्रावहोमपक्षसमर्थनम् ] केचित् – कुर्वन्तीति – पश्चाच्छयुवन्तपक्षे आरादुपकार- कत्वात् परिधीन् प्रहृत्य सस्रावान्त कृत्वेति च पृथगुपादान परिधि- प्रहरणानङ्गत्वे संगच्छते । अत परिधिषु प्रहृतेषून्नेता हारियोजनाम् (आ.श्रौ. १३ – १७ – १) इत्यत्र संस्रावात्पूर्वमपि हारियोजनग्रहण 'भक्षान्तं वाजिनप्रचारः । सस्रावान्तं कृत्वेति विधानादुत्तरकाल एव । [अवधारणतात्पर्यविवरणम् ] 7 अत्रैवेति – प्रचरन्तीति — अत्रैवेत्यवधारणात् परिधिप्रहरणा- 1 सस्रावहोम परिध्यम तदभिहोमत्वात् । प्रहृत्य परिधीन् जुहोतीति वाजिन ब्राह्मणस्य परिधीन् प्रहृत्य सस्रावान्त कृत्वेति व्याकरणाच्च । अतोऽसौ न निवर्तते प्रायणीयायाम् । 2 स्रावाभिहोम (मु रा ) 3 अस्मिन् काले भक्षयान्त नात परस्तात्पुरस्ताच्च (रु) 4 संप्रखा - क घ. 5 तथाऽपि परिधीन्-क तथा परिर्धान्-घ. (मु. रा ) ' वेऽपि-क, 6 7 भक्षणान्तम्-क.