पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. खं ८, सू. ४ ] आपस्तम्बश्रौतसूत्रे प्रथमप्रने तृतीय पटल [पात्रविमोकार्थत्वफलम्] (भा) जुहूपभृतोर्विमोकार्थ नयन हिरण्य केशिनोक्तम् । अतोऽ- पत्नीसयाजायामपि 2 क्रियते ॥ (सू) 8 आग्नीघ्रप्रथमा पत्नी र्याजयिष्यन्तः प्रत्यञ्चो यन्ति ॥ २ ॥३८ ।। ५५२ ।। [पत्नीपदग्राह्यार्थः] (सू) (सू) (भा) ' पत्नीग्रहणेन सोमादयो गृह्यन्ते ॥ अग्रेण गार्हपत्यं दक्षिणेनाध्वर्यु: 'प्रतिपद्यत उत्तरेणेतरौ ॥ ३ ॥३९ ॥ ५५३ ॥ अनेर्वामपन्नगृहस्य सदसि सादयामीति 267 7 कस्तम्भ्यां सुचौ सादयित्वा धुरि धय पात- मिति युगधुरोः प्रोहति ।। ४ ।। ४० ।। ५५४ ॥ कस्तम्भ्यां सादनम् । कस्तम्भी - उपस्तम्भनाथ शकटस्य || [पात्रविमोकाङ्गत्वोपपादनम्, फलसंभवश्च] जुहूप - शिनोक्तमिति – यज्ञयोगेन विहारैस्सह प्रयुक्तानां पात्राणा विमोकार्थं चान्नयन न पत्नीसयाजाङ्गम् ॥ (वृ) - अतोऽपत्नीसंया- क्रियते – पित्रयायाम् ॥ कस्तम्भ्यां सादनम् - - प्रोहणञ्च | सुबाभ्या यागपक्षऽपि ॥ [भाष्योक्तपत्नीपदार्थोपपत्ति ] पत्नीग्र गृह्यन्ते – देवाना पत्नीर्यजतीति पत्नीभिस्साहचर्यात् 10 1 हिरण्यकेशिनो मतादिति-घ. 2 क्रियते सादनम्-ग 3 इद पद क पुस्तके न दृश्यते 4 सयाजयिष्यन्त ख नान्यथा, अत पित्रयाया अपत्नीस- याजाया न गच्छन्ति गच्छत्येवाध्वर्यु कर्मान्तरर्थम् (रु) 6 इद-क. पुस्तकमात्रे दृश्यते 6 प्रतिपद्य 2 उत्तणे-क 2 7 कं शकट तद्यत्र स्तभ्यते सा कस्तम्भी । पश्वादौ तु स्रुग्बहुत्वे वा, सुम्निनी, धत्त, धत्त पात इत्येतेषा बहुवदूह । न धुर्यावि- त्यस्य दम्पत्यभिधानात् । ब्राह्मणे तथोक्ते (रु) च-ख. ग. 10 यत् सोमादयः पत्नी-क, 8 प्रोक्षणं च - ख. ग. 9 भ्यो