पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 (सू) (भा) (सू) श्रीरामानिचिद्वृत्ति हितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ७ 19 1 यदि पात्रयां निर्वपदेताभ्यामेव यजुभ्या स्फ्ये स्रुचौ सादयेत् ॥ ५ ॥ ४१ ॥ ५५५ ॥ [सादितस्य स्फ्यस्य पुनर्ग्रहणकालः] 2 स्फ्यः सादने कृते पुनरु पादीयते प्रत्याश्रवणार्थम् ॥

  • सुग्भ्यां स्रुवाभ्यां वा पत्नीस्संयाजयन्ति ||

॥ ६ ॥ ४२ ॥ ५५६ ॥ [चतुर्ग्रहीनसपादनप्रकारः] 'सुवाभ्यामेकस्मिन् गृह्यते महति एक उपभृदर्थो ग्रहणे चेति ॥ 7 (भा) 6 (सू) " वेदमुपभृतं कृत्वा जुडा वेण चके || ॥ ७ ॥ ५७ ।। ५५७ ।। (वृ) पत्नीस्तु न संयाजयेदिति वचनाच्च सोमादय पत्नी शब्द - गृहीता. 1 तासां सह याग इति पत्नीसंयाजा ॥ [पत्नीसंयाजेषु चतुर्गृहीत सद्भावः] स्रुवाभ्याम् ग्रहणे चेति - उपस्तरणामिषारणे चतुर्गृहीतम् वषट्कारश्चादविहोमा नामिति ( आप. परि. २-१३) पत्नीसंयाजेष्वपि चतुर्ब्रहणस्य प्राप्तत्वात् । सुवाभ्यां यागेऽप्येकस्मिन् महति स्रुवे अन्येन चतुर्गृह्यते ॥ 1 पात्रया—क यदि पात्रीतो निर्वापस्तदा द्वाभ्यामप यजुर्भ्यां स्फ्ये स्रुचावा- सादयेत्, यदापि सुवाभ्या पत्नीस्सयाजयिष्यन्ति तदाऽपि नियत स्रुचोर्नयन सादनं च नित्यवदेव विधानात् । अत एव पत्नी सयाजार्थत्वमप्यनयोस्सूचित भवति । तेन पित्रथायामाप कियते (रु). 2 स्फ्ये (मु पु पा) 3 रुपादीयेते (भु पु पा). 4 ताभ्यामेव स्रुग्भ्या यजन्तीत्येक कल्प । तत्स्थानीयाभ्यामागन्तुकाभ्या स्रुवाभ्या- मिति । द्वितीय ग्रहणार्थस्तु सुवस्सर्वत्र नित्य । तत्र जुहूस्थानीय स्रुव पृथुबिल सामर्थ्यात् (रु) दृश्यते 7 6 5 सुवाभ्यामे कस्मिन् यागे इदमुत्तरसूत्रञ्च क - पुस्तके न स्रुवेण वेति (मु. पु. पा) सुवेणेतिग्रहणार्थस्यैव सुवस्यानुवाद । वेदमुपभृत स्थाने कृत्वा यथापूर्वं जुह्वा सुवेण चेत्यर्थ । स्रुवोऽपि कश्चिदागन्तुको जुह्वा सह धार्यत इत्यन्ये (रु).