पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ८, सू ९ ] (भा) (सू) [सूत्रे चकारार्थः] सुर्वेण चेति । जुहूसहायो होमेऽपि || 1 अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना: 2 ध्वाने- नोपा शु वा पत्नीस्संयाजयन्ति ॥ ८ ॥ ४४ ॥ ।। ५५८ ।। उपाशु ॥ (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रने तृतीय पटल (भा) वर्णा' नामनुपलब्धिर्ध्वानः । मपि 7 ॥ [ध्वानोपांशुपदार्थो] प्यते || दक्षिणोऽध्वर्युरुत्तर आग्नीधो मध्ये होता ॥ ९ ॥ ४५ ।। ५५९ ॥ (वृ) सुवेण चेति – वेदमुपभृत कृत्वा जुह्वा स्रुवेण चेति । - करण व दशब्दमन प्रयोग 269 [सहायत्वाकारः] जुहूसहायो होमोऽपि – स्रुव वेदो वा उपभृता 5 विक- [ स्थलान्तरे स्वरातिदेशः] अक्षरव्य-उपांशु – होतुरप्येष स्वरः । आश्रावणादीना- 6 1 परेण - ख 2 'यत्र स्वरव्यञ्जनये' पृथगुपलब्धि स ध्वनि ध्वान । मुखप्रयत्नवाननभिव्यक्तशब्दप्रयोग उपाशु । अनयोश्च क्रुष्टन शेष इति कुष्टस्व रापवादार्थ वचनम् | पत्नीरिति वक्ष्यमाणा देवतास्समाचष्टे देवपत्नीसबन्धात् (रु) 3 अक्षरव्यञ्जनाना-ग घ 4 पद - घ 5 विकल्पते - घ. 6 होमेऽप्येष - घ , 7 मपि । न कुटेन स्वरेण 'पत्नी सयाजानामाश्रुतादीनि क्रूटेन शेष इति स्विष्टकृत्प्रुभति ॠष्टविधानेऽपिशयुवाकादूर्ध्वं मन्द्रस्वर प्राप्त तस्माद्भाष्यलिङ्गादा- श्रावण/दानामीप तद्देशस्वर एव युक्तो बढ़चानामूर्ध्न चाऽऽशयुवाकादिति वचनात् ध्वानादेमन्द्रस्य च विकल्प ( मु रा) इत्यधिकं दृश्यते • गार्हपत्यस्यापरभागे दक्षिणतोऽध्वर्युस्थानम् | मध्ये होतु आग्नीध्रस्थानम् ।“इति वृत्तिर्दृश्यते (मु रा ) ५१२ तमे सूत्रेऽपि, स्थानम् । तस्योत्तरत-