पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ८, सू १२ ] आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल (सू) सोमायानुब्रूहि सोमं यजेति संप्रैषावुत्तरार्धे जुहोति ॥ ११ ॥ ४७ ॥ ५६१ ॥ [प्रैषवचनफलं पत्नीसंयाजदेशश्च] (भा) बाजिलिङ्गत्वाडच. सोमायानुब्रूहीत्युच्यते मा मूत्सोमाय वाजिन इति । सर्वे पत्नीसयाजा उत्तरार्धे || (सू) एवमितरा स्त्वष्टारम् ।। १२ ।। ४८ ।। ५६२ ।। अष्टमी खण्डिका ॥ (वृ) त्वष्टाराविष्ट्वा जाघन्या पत्नीरित्येतावति वक्तव्ये आज्यग्रहणाच्च पत्नीसयाजशब्दस्साघारण इति गम्यते । जाघनक्रिीता भवति । उत्तानायै होत्र इडामिति- स्वघितिनाऽबदानम् । आज्येडात्वाज्येनैव । वदत्र 1 जाघनीविधानाभावात् ॥ पूर्णो वा अपूर्णो वा – सुव. आज्यग्रहणे यथागृहीतेनेति न चतुर्ग्रहणप्रापक वषट्कारत्वादेव सिद्धे ॥ ख. ग [वाजिलिङ्गत्वभाष्योक्तप्रैषाकारयोरुपपत्तिः] वाजिलिङ्गत्वा वाजिन इति – वाजस्य संगथे, समुयन्तु वाजाः इति च वाजिलिङ्गत्वाद्याज्यानुवाक्ययो तद्विशिष्टस्य देवतात्वे प्राप्तेऽपि सोम यजेत्युत्पत्तौ केवलसोमश्रवणात् सोमायानुब्रूही त्येव प्रैष अमयेऽनुब्रूहीतिवत् ॥ 8 वचनात् || 1 [पत्नीसंयाजदेश नियमहेतुः] सर्वे पत्नीसंयाजा उत्तरार्धे - उत्तरार्धे 271 , वचनाभावात् - घ. 2 यजतीत्युत्पत्तौ - ख ग 4 त्येवं प्रैष ख ग जुहोत्येव मितरा निति 3 केवल श्रवणात् - क.