पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ९, सू ८ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तृतीय पटले (सू) ' आहवनीयः परिश्रिते देवानां पत्नीरपरिश्रिते वा ॥ ३ ॥ ५१ ॥ ५६५ ॥ 2 राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः ॥ ४ ॥ ५२ ।। ५६६ ।। 3 4 'नित्यवदेके समामनन्ति ॥५॥५३॥ ५६७ ॥ ' पुरस्ताद्देवपत्नीभ्य एता एके समामनन्ति । उपरिष्टाद्वा ॥ ६ ॥ ५४ ॥ ५६८ ॥ 5 " पूर्ववद्धोतुरनुलिपर्वणी अङ्वोपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति षड- ग्नीधः ॥ ७ ॥ ५५ ।। ५६९ ।। (भा) अमीधो हस्ते षट् ॥ (सू) (सू) (सू) (सू) (सू) उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीधः पत्नी च ।। ।। ८ ।। ५६ ।। ५७० ।। (ट) अग्निधो हस्ते षद् – आज्यबिन्दून् ॥ 2 1 आहवनीयत - क आहवनीयोयथा न दृश्यते तथा प्रच्छादिते गार्हपत्ये इत्यर्थ (रु) अत्र, ‘आहवनीयाग्निं यथा न पश्यति तथा छादयति' इत्यधिक (मु रा.) 2 नामानि त्रीण्येतानि । न पत्नीसयाजा । किन्तु तत्कालभावीनि काम्यानि यागान्तराणि । कुत ? सोमादीना पूर्वत्र परिगणनात् । चत्वार पत्नीसयाजा इति श्रुतेश्च । तेन एषा नोत्तरा र्वादिनियम (रु) अत्र, पत्नीसयाजमध्ये पठिता एता देवता काम्या न पत्नीसयाजा कुतश्चत्वार पत्नीत्सयाजा इति श्रुते । इत्यधिकम् (मु. रा ) 3 यथा नित्यं तथा - कामोपबन्धर हेतमित्यर्थ नित्यपक्ष विकृतावपि गच्छन्ति (रु) शाखिन पठन्ति इत्यधिकम् । ( मु. रा ) १ उभयथाप्याम्नानात् । (रु) अत्र देवपत्नीभ्य पुरस्तादुपरिष्ठाद्वा एतासा यागकाल- स्सूचित 5 उपस्पृष्टोदका येतिपूर्ववत (रु). उपस्पृष्टोदकायेन्यत्र षष्ठ्यर्थे चतुर्थी । आर्षत्वात् इत्यधिकम् । (मु रा ) SROINTHA VOT. To - 273 अत्र राकादयस्तित्रो देवता नित्या इत्येके 4 द्वावेतौ यागकालौ राकादीनाम् । 18