पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ९, सू ११ 1 उपहूतां प्राश्नीतो होता आग्नीधश्च ॥ ॥ ९ ॥ ५७ ।। ५७१ ॥ रब्धायां 3 अत्र स्रुवेण संपत्नीयं जुहोति पत्नयाम न्वा -

संपत्नी पत्या सुकृतेन गच्छतां यज्ञस्य

युक्तौ धुर्यावभूताम् । सञ्जानानौ विजहतामराती- दिवि ज्योतिरजरमारमेता स्वाहेति ॥१०॥ ५८ ।। । ५७२ ॥ (ट्ट) [संपक्षीयहोमे विशेषः] (सू) (भा) पत्नयभावेऽपि न निवर्तते सपत्नीयहोम | 4 अप्रविशन्त्या अपि पत्नयाः फलं विद्यत एव । न च पत्नीसयाजाङ्गम् || ' पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम् ||११|॥ ५९॥५७३॥ पित्र्यायामपत्नीसयाजायामपि भवति । (भा) ✓ [ असन्निधानहेतुः संपत्नीयाधिकारसत्ता च] पत्नयभावेऽपि–विद्यत एव - - पलयाश्चानालाम्भुकाया कर्तृ- त्वान्वयाभावेऽप्यपूर्वाधिकारान्वयस्य विद्यमानत्वात् ॥ - न च पत्नीसंयाजाङ्गम् – संपत्नीयहोमः । [सौत्रपक्षान्तरावतरणं पित्र्यायादेवता च] यद्यपि पुरस्ताद्देवपत्नीभ्य इति निर्दिश्यते तथाऽपि उपस्ष्टिाद्वा- पिष्टेलपफलाकरणेहामाभ्यामोत पत्नीसयाजसबन्धित्वात् फलार्थित्वाच सपत्नी पत्या सुकृतेन गच्छतामिति । अत; पित्र्याया— भवति । , , 3 अस्मिन् 1 उभौ स्वास्वाहस्त्या प्राश्नीत (रु) 2 अन्वारब्धायामिति कर्तरि निष्ठा । नचानालम्भुकाया होमनिवृत्ति अनिवृत्त्या प्रवानानिवृत्ते (रु) काले संपत्नीतिमन्त्राक्षरसंबन्धात् सपत्नीय इति होमनाम (रु) * प्रवसन्त्या अपि-ख ग 5 न च पत्नीसयाजार्थम्-ग. 8 त्रयोऽमी कालविकल्पा 4 पूर्वेण सह चत्वार । तत्र पत्नीसंयाजानामपि पिष्टलेपफलीकरणहोमवत्कालोपलक्षणमात्र- परत्वात् न तदङ्गमयं होम । तेन पित्रयायामपि क्रियते (रु). 7 त्वाच (मु. रा ).