पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १०, सू. ३ ततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शर्पे आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषस्सन्ति बहीर तास्सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति ॥ १ ॥ ६१ ॥ ५७५ ॥ या सरस्वती विशोभर्गाना तस्यै स्वाहा । या सरस्वती वेशभगीना तस्यै स्वाहा । इन्द्रोऽ- पानस्य केहमनसो वेशान् कुरु सुमनसः सजातान् स्वाहेति ' दक्षिणानौ प्रतिमन्त्रं जुहोति ॥२॥ ६२ ।। ५७६ ॥ 3

  • वेदोऽसीति वेदं होता पत्नचा 'उपस्थे त्रिः

' प्रास्यति ॥ ३ ।। ६३ ।। ५७७।। [प्रासनकर्मसंकार्य मन्त्रावृत्तिः तत्फलंच] (भा) निरसनव्यवायाद्वेदप्रासनमन्त्रावृत्तिः । वेदस्य प्रासनं पत्नी- संस्कारश्च । अत ' प्रतिपत्तिर्भवति । 6 [प्रासनस्य पत्नीसंस्कारत्वोपपत्तिः] (बृ) वेदस्य र्भवतीति कृतप्रयोजनस्य वेदस्य प्रासनं पत्नी- - — संस्कार | मिथुनमेव करोति विन्दते प्रजाम् इति लिङ्गात् ॥ 1 पानगेह-क 2 पुनर्दक्षिणाग्निवचन विस्पष्टार्थम् (रु) 3 हौत्रस्यात्रोप- देशो ब्राह्मणानुसारात् (रु) 4 उपस्थोऽङ्क (रु) 5 क्षिपति । प्रतिप्रासन मन्त्रस्या- वृत्ति क्रियते क्रियान्तरेण व्यवायात् । पत्नीसंस्कारश्चाय विन्दते प्रजामिति लिङ्गात् तेन प्रतिपत्नि प्रास्यति (रु) प्रतिपत्नि वा भवति-ग.