पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १०, सू ६ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तृतीय पटल [ वरुणप्रधा से विशेषः पक्षान्तरं च] वरुणप्रघासेषु च द्वयोर्वेदयो' प्रासनमुभयसस्कारत्वात्। केचि- त्पत्नीसस्कार विन्दते प्रजामिति लिङ्गात् । तदा त्वेकस्य प्रासनम् ॥ निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तंप्रास्तं 2 निरस्यति ॥ ४ ।। ६४ ।। ५७८ ।। (सू) (सू) (भा) (सू) 1 तन्तुं तन्वान्नति 3 होता गार्हपत्यात्प्रक्रम्य सन्ततमाहवनीयात् स्तुणा त्या वा वेदेः ॥ 4 ॥ ॥ ५ ॥ ६५ ।। ५७९ ।। [स्तरणे विशेष आङर्थच] . स्तरण भेदेन वेदिभेदात् । मर्यादा आवेदेरिति ॥ इमं विष्यामीति पत्नी योॠपाशं विमुञ्चते ।। । ६ ।। ६६ ।। ५८० ॥ 277 [प्रासनं न वेदसंस्कारः] वरुणप्र–स्कारत्वात् – त्वेकस्य प्रासनम् – वेदसंस्कारत्वे प्रमाणाभावात् ॥ [ स्तरणभेदे नियामकम्] स्तरणं भेदेन वेदिभेदादिति – स्तरणस्य वेदवेद्योस्सस्कारार्थ- त्वात् । वरुणप्रघासेषु वेदिभेदात् स्वेन स्वेन वेदेन वेद्योस्तरणम् || [आङोऽभिविध्यर्थकत्वायोगः] मर्यादा आवेदेरिति — आवेदरित्यभिविधिपक्षे सन्ततमाहव- नीयात्सृणातीत्यनेन समानार्थत्वादा वा वेदेरिति विकल्पानिर्देशानुपपत्ते- र्मर्यादा । यावद्वेदिदेशप्राप्तिस्तावत् स्तरणमिति ॥ 1 निद्विषन्तम्-क 2 प्रतिनिरस्यति व प्रितिक्षिपति (रु) 8 वेद होता - क. 4 वेदं विस्रस्यास्तृणाति (रु) 5 त्यावेदे. - क,