पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ११, सू १ [प्रत्यवदानं पूरणम् ] सर्वत्राप्यायनमनेकार्थत्वात् ; यस्माद्धूवाया 1 एव होमः ।। [पूरणं नास्ति क्वचित् ] यत्र नास्त्यर्थस्तत्र न क्रियते । यथे डान्ते स्विष्टकृति परिसमाप्यते । [उपदेशपक्षः] उपदेशस्तु त्रिर्न करोत्याप्यायनम् || [स्रुवैक्यम्] एक. स्रुव. समिष्टयजुषः ॥ (वृ) विशेषसयुक्त निमित्त सन्निपात प्रज्ञाने तदेव 'तन्नैमित्तिक भवति । ज्ञाने निमित्ते नैमित्तिकविशेषानुपदेशे अनाज्ञातत्रयम् । निमित्ता- ज्ञाने एतानि सर्वप्रायश्चित्तानि ॥ [प्रत्यवदानं घृतेन पूरणफलम् ] सर्वत्रा - र्थत्वादिति- प्रत्यवदानं 'ध्रुवाया रेकपरिहारः कर्तव्य । यस्माडूवाया एव होमः – अतस्तदाप्यायनं प्रतिहोमम् । [पूरणानपेक्षाविवरणम् ] यत्र नार्थस्तत्र न क्रियते – आप्यायनम् ' - यथेडान्ते स्विष्टकृति परिसमाप्यते - नारिष्टान्ते स्विष्टकृति उपस्तरणाभिघारणेषु च ध्रुवासमाप्ति, तत उत्तरमर्थाभावात् ॥ [ उपदेशमने पूरणनिषेधकालः] उपदेशस्तु त्रिर्न करोत्याप्यायनम् ;- - प्रायश्चित्तान्ते । [ समिष्टयजुर्होमे स्रुवैक्यनिरूपणम्] एकस्स्स्रुव: समिष्टयजुष इति - उत्तरत्र पूरणकार्याभावात् - 1 ध्रुवाया होम क ख ग घ 2 यथेडा स्विष्टकृति (मु रा ) 3 विशेषनिमित्तसन्निपात 4 प्रज्ञाते तथैव-घ. 5 तन्निमित्तकं (मु रा ) 6 ध्रुवाया, एकप ? ख, ग,