पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ११, त्तू २ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुराय पटल (सू) 2 अय 4 ब्रह्म प्रतिष्ठा मनस इत्येषा | आश्रावि तं प्रत्या- श्रावितं वषद्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनम् यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् | स्वाहाकृताहुतिरेति विद्वान् । यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्मा अभिदुच्छुनायते अन्यत्रा स्म- न्मरुतस्तं निघेतन । ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । समुद्र उत ' विश्वभेषजः स्वाहाकृतस्य समतृप्णुत- र्भुवः । उद्वयं तमसस्पर्युदुत्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो आग्ने स त्वं नो अग्ने त्वम अयास्यासन् मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजम् । प्रजापत इत्येषा । इष्टेभ्यस्स्वाहा वषडनिष्टेभ्यस्स्वाहा । भेषज दुरिष्टयै स्वाहा निष्कृत्यै स्वाहा । दौराद्वर्यै खाहा दैवीभ्यस्त- नूभ्यस्स्वाहा । ऋद्धयै स्वाहा समृद्ध्यै स्वाहा । अया- श्राग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो घेहि भेषजम् । यदस्मिन् यज्ञे ऽन्तरगाम मन्त्रतः कर्मतो वा । अनयाऽऽ' हुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन ॥ २ ॥ २ ॥ ५८५ ॥ ॥ एकादशी खण्डिका ॥ 1 तमत्याश्रावितम् क ख 4 विश्वदेव्य भेषज क 2 देवान् - क 6 5 यसै ?-क 5 ख हत्या ? -क. 281 3 स्मिन्मरुत -क.