पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १२, सू १ 1 आज्ञातमनाज्ञातम मतं च मतं च यत् । जात- वेदस्सन्थेहि त्वहि वेत्थ यथातथम् । यदकर्म यत्राकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्विष्ट- कृद्विद्वान् सर्व स्विष्ट सुहृतं करोतु । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्व: स्विष्ट सुहुतं करोतु || यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन ऊतये विद्विषो विमृथो जहि । स्वस्तिदा विशस्पतिवृत्रहा विमृथो वशी । वृषेन्द्रः पुर एतु न स्स्वस्तिदा अभयं करः ॥ अभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अथ ते स्याम || अनाज्ञातं यदा ज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वहि वेत्थ यथातथम् ॥ पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वहि वेत्थ यथातथम् ॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः अग्निष्टद्धोता ऋतुविद्विजानन् यजिष्ठो देवा ऋतुशो यजाति ॥ यद्विद्वासो यदविद्वा सो मुग्धाः कुर्वन्त्य - त्विजः । अग्निर्मा तस्मादेनसः श्रद्धादेवी च मुञ्चताम् ॥ १ ॥ ३ ॥ ५८६ ॥ ॥ द्वादशी खाण्डका ॥ 7 ममृतं ? – क.