पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १३, सु १] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्न तुरीय पटल (भा) स्पष्टम् ॥ 1 (सू) अयाडग्निर्जातवेदाः अन्तरः पूर्वो अस्मन्नि- षद्य । सन्वत्सनि सुविमुचा विमुञ्च देह्यस्मासु द्रविणं जातवेदो यच्च भद्रम् | ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रस्सवितोत विष्णु- विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या | यो भूतानामु- दुध्यस्वान उदुत्तममिति व्याहृतिमि विहृताभि- स्समस्ताभित्र हुत्वा ॥ १ ॥ ४ ॥ ५८७ ॥ [मन्त्रविशेषविवक्षा] (सू) (भा) पुन कृण्वस्त्वेति यस्यास्सोय स्वेति ॥ [इतिकरणफलम् ] उदुत्तममिति परिच्छेदाह्वौ गणौ । व्याहृत्यर्थं पुनर्गृह्यते ।। 283 (वृ) भुवाया चतुगृहीतस्य विद्यमानत्वात् दर्विहोमत्वाच समिष्टयजुष || [मन्त्रविशेषविवक्षोपपत्ति.] पुनः कृ - दुध्यस्वेति — इतरस्या शाखान्तरीयत्वात् कृत्स्नपाठ- प्रसङ्गात् || [इतिकरणस्य गणनिर्देशत्वे फलस्योपपत्तिः] उदत्त द्वौ गणाविति - उदुत्तममितीतिकरण गणभेदार्थम् । तेन समवदायहोमपक्षे उदुत्तमान्ताना सहग्रहणम् ।। व्याह - गृह्यते – चतुर्णां सह । आज्यस्थाल्यास्सर्वप्राय- श्चितानि । धौवादकृत्स्नसंस्था स्विति भरद्वाजमति ॥ - 1 अस्मन्-ख 2 घेयस्मामु–क नाग्निहोत्रे वक्ष्यमाणा आदिप्रदिष्टत्वात् (रु) 3 उद्बुद्धयस्वान इति साहित्येव गृह्यते 4 तीमि - क. 5 स्वेति ऋक् (मु रा).