पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'284 (सू) श्रीराम।ग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [ख १३, सू. २ 'पूर्ववद्धुवामाप्याय्य देवा गातुविद इत्यन्तर्वेधू- र्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति ॥२॥५॥ ।। ५८८ ।। [आप्यायनं सप्रमाणम्] (भा) पूर्ववदाप्यायनं वचनकृतम् || राप्यायन वाचनिकम् ॥ [मन्त्रभेदशङ्कापरिहारः] समिष्टयजुरित्येकवचनात् अन्त एव होमः स्वाहाकारेण ।

  • अन्तर्वर्तिनामप्रदानार्थत्वं,

यद्यन्ते न 2 क्रियते 8 मध्ये न स्यात् । 3 पुरस्तादन्ते वा स्वाहाकार प्रदानार्थ | पुरस्तात्स्वाहाकारा वा इति ।। [आप्यायनोपयोगः] पूर्ववदा - कृतमिति – अवदान निमित्तरेक परिहारे प्राप्त पुन - [ शङ्कासम्भवः परिहारोपपत्तिश्च] समिष्ट- कारेण - न प्रतिस्वाहाकार मन्त्रभेदः । कृत्स्नमत्रान्ते स्वाहाकार कृत्वा होम | - यद्यन्ते - मध्ये न स्यात् – मध्यमे स्वाहाकार इति निर्देशा- दन्ते स्वाहाकारेण होम | अन्तर्वर्तिनामप्रधानार्थत्वम् - कारा वा इति - पुरस्तात्स्वाहा- कारा वा अन्ये देवा इत्यादिना पुरस्तादन्ते वा स्वाहाकारः प्रदा- नार्थ ॥ 1 अत्रापूर्वाप्यायनविधानादेवाप्राप्तो मन्त्र इति कृत्वा पूर्ववदिति मन्त्रातिदेश मन्त्रान्त एव होम न पूर्वयो स्वाहाकारयो; समिष्टयजुरित्यकवचनात् । पशौ चानेन सहान्ये च द्वे उक्ता त्रीणि समिष्टयजूषि जुहोतीति वचनाञ्च (रु) 2 क्रियेत 3 मध्यमो न स्यात्- क ख ग घ. 4 अतोन्तर्व-घ 5 निमित्तमेक- परिहारे-स्व ग निमित्तैकप इति दृश्यते ( मु रा ). 6 हारे प्रागेव प्राप्ते-क, -घ 7 प्राप्ते - घ