पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं १३, सूं ६ यदि यजमानः प्रवसेत् प्रजापतेर्विभागाम लोक इति ध्रुवायां यजमानभाग मवधाय समिष्टयजुषा सह जुहुयात् ॥ ४ ।।७।। ५८९ ।। अभिस्तृणीहि परिधेहि वेदिं जामि मा हिप्सीर- मुया शयाना । होतृषदना हरितास्सुवर्णा निष्का इमे यजमानस्य ब्र इति होतृषदनैर्वेदिमभिस्तीर्य को बोsयोक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि प्रणीता आसाद्य विमुञ्चति ।। ५ ।। ८ ।। ५८० ।। [मन्त्रस्थपदार्थः मन्त्रविनियोगश्च] (भा) हरितत्व होतृषदनानां लिङ्गात् । विमोकार्थो मन्त्र प्रणीतानाम् ।। यं देवा मनुष्येषूपवेषमधारयन् | ये अस्मदप- चेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नचतुष्पदो ध्रुवा- (सू) -- (वृ) हरितत्वं होतृषदनानां लिङ्गादिति - होतृषदना हरिता- सुवर्णा इति समवेताभिधानसभवात् ॥ [मन्त्रफलविमोकस्वरूपम् ] विमोकार्थो मन्त्रः प्रणीतानाम् नासादनार्थः विमुञ्च- न्त्विति लिङ्गात् । विमोचन तु यज्ञसम्बन्धविच्छेदबुद्ध्या अन्तर्वेद्या- सादनम् || 1 दधामीति लिङ्गादवधाने मन्त्र (रु). ताल्लिङ्गत्वात् । कर्माङ्गत्वनिवर्तनार्थतया मन्त्रोच्चारणमेव विमोक (रु) म्भवात्-ख ग 2 प्रणीताना विमोचने मन्त्र. 3 धानास-