पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खै १३, सू ३.] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तुरीय पटल (सू) मध्ये स्वाहाकारे' बर्हिरनुप्रहरति ॥ ३ ॥ ६ ॥ ५९० ।। [ मध्यमस्वाहाकारे विशेषः तत्फलं च] (भा) बर्हि: प्रहरणस्य कालमात्रम् | तस्मा त्पित्र्यायां प्रद्दियतेऽभावे - पिसमिष्टयजुष ॥ न मध्यवर्तिनः प्रदानार्थत्वम् ; - 285 [बर्हिरित्यादिसूत्रविधेयम् ] बर्हिःप्रहरणस्य कालमात्रम् –न समिष्टयजुरङ्गं बर्हि. प्रहरणम्, बर्हिष प्रतिपत्त्यर्थत्वात् । अन्यार्थत्वायोगात् तत्कालमात्र मध्यमे स्वाहाकार इति ।। - तस्मात्पि – यजुषः – अत्र प्रायश्चित्तष्वादितश्चतुर्णां मन्त्राणा ब्रह्म यज्ञों मरुतो देवा ऋभवश्च देवता । ततस्त्रयाणा सूर्यः । ततो द्वयोर्वरुणः । द्वयोरनीवरुणौ | उत्तरस्यामि । तत प्रजापति । ततोऽष्टाना मन्त्रोक्ताश्चतुर्थ्यन्ता देवता । ततोऽमि । ततो देवाः ! ततोऽग्निर्जातवेदा । द्वयोरभि । स्विष्टकृदुत्तरस्येन्द्रो वृत्रहा । ततो हरिवान् । अनाज्ञा तमिति त्रिकस्याग्नि । उत्तरस्याग्नि श्रद्धा च। ततोऽमिर्जातवेदाः । उत्तरस्य वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुत । उत्तरस्य रुद्रो ' मात्रवर्णिको वा । ततोऽग्भिः । ततो वरुणा | व्याहृती- नामनिर्वायु सूर्य प्रजापतिरिति । ● सर्वत्र चतुर्थ्यन्ता देवताः । समिष्टयजुषो देवागातुविद प्रकृष्टो ब्रह्मा चेत्येके | 1 मध्यमे - ख 2 मन्त्रान्ते पारिभाषिकस्वाहाकारापेक्षया द्वितीयस्थात्र मध्यमत्वमभिप्रेतम् । अत एव च लिङ्गादवगच्छामा मन्त्रान्तगत एव स्वाहाकार प्रदानार्थो न मध्यगत इति आदिगतस्यापि क्वचित्प्रदान र्यत्व परिवप्ये दर्शयिष्याम मध्यमे स्वाहाकार इति कोऽर्थ ? वाचि स्वाहेत्यस्मिन्नित्यर्थ । तेन पशुसोमयो समिष्टयजुर्विवृद्धावपि तस्मिन्नव बर्हि प्रहर । प्राकृतस्यैव मध्यमस्य तत्रापि विद्य- मानत्वात् बर्हिस्सर्वमनुप्रहरति बर्हिर्मुष्टिं वेति सत्याषाढभारद्वाजौ (रु). 3 त्पित्री- 4 तादि - ख ग ख. ग. घ यायाम्-ख ग 6 इंद नदृश्यते - क ख ग घ 5 मन्त्रवर्णविशिष्टोवा-क म