पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १४ सू ५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तुरीय पंटल [स्त्रीत्वेन निर्देशहेतुः] (भा) एताभिरिति स्त्रीलिङ्गमृगबहुत्वात् । [पक्षान्तरम् ] (सू) (भा) (सू) 1 केचित् योपवेष इत्युपगृह्य शत्रोर्नाम गृहीत्वा उत्करे प्रहरन्ति ॥ यानि घर्मे कपालानीति चतुष्पदयर्चा कपालानि " विमुच्य संख्यायोद्वासयति ॥ ४ ॥ १२ ॥ ५९६ ॥ 2 [विमोकसंख्याने क्रमेण] चतुष्पदयेति ज्ञानार्थं कृत्वा विमोकं गणना || ' सन्तिष्ठते दर्शपूर्णमास'योः ||५||१३||५९७|| 289 [पक्षान्तराशय.] - , (वृ) केचित् प्रहरन्ति – उपवेषेण । अस्यार्थ – स्थाविमत उप- गूहतीत्युपगूहन विघाय यद्यभिचरेद्योपवेषे इत्यारभ्य द्विष्म इतीतिकर- णात् अथास्मै नाम गृह्य प्रहरतीत्युत्तस्त्र प्रहरणोपदेशादभिचरत प्रथमो मन्त्र उपगूहनार्थः । उपगूढ पुनरुपादाय शत्रोर्नाम गृहीत्वा निरमुं नुदेत्यादिभिश्चतुर्भि: प्रहरेत् - उपवेषेणोत्कर पीडयेत् ॥ [क्रमोपपत्तिः] चतुष्पदयेति - गणना - प्रथिताना समूहन विमोक —क्रमेण सर्वक पालयोग्यान्विमुच्य अनन्तर सङ्ख्यायोद्वासनमुभयो पृथक्प- दार्थत्वात् ।। - 1 प्रहरत्युपवेषणम्-घ प्रहरन्त्युपवेषम् (मु पु) 2 अत्रापि विमोक पूर्ववत् । सख्यावचनमप्रमादार्थम् । यद्येक कपालं नश्येदिति प्रणाशे प्रत्यवाय- प्रायश्चित्तयोश्रवणात् (रु) उसतिष्ठते दर्शपूर्णमासौ उति रुद्रदत्तस्य पाठ 4 मासौ – क. ख एवमन्ताध्वर्यवेण सतिष्ठेते । याजमानशेषस्नु वक्ष्यते (रु) " योगान्विमुच्य - क योगाद्विमुच्य (मु रा ) SROUTHA VOL I 19