पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

290 (भा) ततस्समाप्तिराध्वर्यवस्य || (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू. ७ [प्रक्रान्तोपसंहारः] (सू) 3 शंय्वन्तं वाऽऽहवनीये सु स्थापयेदाज्येडान्तं 2 गार्हपत्ये । इडान्तं वाऽऽहवनीये ' शंय्वन्तं गाई- पत्ये ।। ६ ।। १५ ।।५९८ ॥ 4

  • यदि शंय्वन्तं पश्चात्स्या 'द्वेदाचणमपा

[प्रक्रान्तस्याद्यन्तनिर्देशः] (वृ) ततस्समाप्तिराध्वर्यवस्य – अत्र ब्रह्मभागप्राशनादि निष्क्रम- णान्तम् || 1 शंयुवन्त–क सन्तीह इडासूक्तवाकशंयुवाका नाम होतृनिगदसंयुक्ता- स्त्रय. कर्मविशेषा । तेष्विडा तावत् द्रव्यभेदेन उभयोरप्याहवनीयगार्हपत्ययोर्नियता । हविरिड।ऽऽहवनीये आज्येडा गार्हपत्ये इति । तथा सूक्तवाकशयुवाकावपि सूत्रान्तर- कारैर्नियमविकल्पाभ्यामुभयत्रेष्येते । सूत्रकारस्तु तावन्यतरत्रैवेच्छन् हविरिडानन्तरं आहवनीये पूर्वमभिहितवान् । इदानीं तु आज्येडानन्तर गार्हपत्ये स्याता नाहवनीय इत्याह (रु) 2आहवनीयगार्हपत्यशब्दाभ्या च गार्हपत्यात्पूर्वापरदेशौ लक्ष्येते, अनग्नि- संयोगित्वादिडाया । यदि शंय्वन्त पश्चादिति लिङ्गाञ्च | तदयमर्थ, – यत् पूर्वदेश- सयुक्तमिडादिकर्म तद्यथाप्रसिद्धमेव शंयुवाकान्त कुर्यादपरदेशसयुक्तमप्याज्येडान्त- मिति प्रथम कल्प । स च पूर्वोक एव कल्प उत्तरकल्पार्थमनूदितो वेदितव्य । यथा चैत्रो भोज़नीय इत्युक्ता चैत्रो वा भोज्यता मैत्रो वेति । द्वितीयकल्पस्तु इडान्त- मेव संस्थापयेत्पूर्वदेशे । न तु सूक्तवाकशयुवाकौ तत्र भवत । तौ त्वपरदेशे भवत इति (रु) 8 शयुवन्तं पश्चात्स्याद्वेदात्तृण-क 4 यदा त्वपरदेश भवत तदा एवं प्रयोग इत्याह- --(5) 6 वेदतृण (रु)