पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४, सू ७ ] आपस्तम्बं श्रौतसूत्रे तृतीयप्रश्न तुरीय पर्टल 1 (सू) दाय जुह्वामग्रमञ्जथात्सुवे 2 मध्यमुपभृति वाऽऽज्यस्थाल्यां मूलं तस्य प्रस्तरवत्कल्पः सूक्त- वाकाद्याशंयुवाकात् ।। ७ ।। १६ ।। ५९९ ।। 3 (भा) उभयाग्निसयुक्ते उत्तरे द्वे सस्थे । अभिग्रहणं पूर्वापरदेश - ग्रहणार्थम् । न च कल्पचतुष्टयम्, वाशब्दस्य द्विरेव पाठात् । (वृ) उभयाग्नि ग्रहणार्थम् - आज्येडान्त गार्हपत्य इडान्त वाऽऽह- बनीये इतीडयोरभिसबन्धाभावादभिसमीपलक्षणाया तद्वर्तिना कर्मणां तत्तदन्ते विरमणम् || 291 [शंय्वन्तपक्षेप्राशित्रादिकाल ] 4 न च कल्प - पाठात् — अस्मिन् पक्षे ★ इडायाः प्राक्प्राशित्रम् | सपत्नीयहोमश्च सम्भवतां परित्यागायोगात् || , 1 यदि शंयुवाकान्त कर्म पश्चाद्देशे स्यात् तदाऽऽज्येडानन्तर प्रस्थरस्थानें बेदतृणमङ्क्त तद्वदेव प्रहरति । तत्र सूक्तवाकाद्य त्रिकृतमाशयुवाकादित्यर्थ । प्रस्तरप्रहारस्तु निवर्तते प्रत्याम्नानात् । परिधिप्रहारस्तु भवत्येव स्वकाले प्राप्तत्वात् अप्रत्याम्नातत्वाच्च । न चैषा गाईपत्ये प्रहार, शयुवा कानङ्गत्वादाह्वनीयसयोगि त्वाच्च । तथाऽन्येषामपि तद्देशसयोगिना तत्र यथाकाल प्रयोगोऽवगन्तव्य । केचित्तु सस्थापनशब्दौचित्यात् दर्शपूर्णमासयोरेवेमौ खण्डसस्थाविकल्पौ व्याचक्षते । तत्र तत्र यत्तन्त्रं तत् शंयुवा काद्यन्तमेव संस्थापयेदिति । तत्र गुणागुणयोः स्थापने प्रमाण सूत्रविद इत्यल निर्बन्धेन (रु) 2 मध्यममुप-ख. 3 लक्षणार्थम् - क. ख. ग घ. 4 इडाया प्राशित्रप्राक् 2- ख ग. , 19*