पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

292 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू ७. (भा) शय्वन्तं सखावान्तमाहवनीये 1 कर्म । तत्र हविश्शेषभक्षण- निवृत्ति 2 नोपवेषप्रणीता' विमोकौ || [शंय्वन्तपदार्थेविशेषविवक्षामानम्] (बू) शंय्वन्तं सःस्रावान्तमाहवनीये कर्मे - शयुवाकमध्ये परिधिप्रहरणात् प्रहरणाङ्गत्वाच्च सञ्स्रावस्य तदन्तता । सस्राव- स्यानङ्गत्वे परिधिप्रहरणान्तम् । [हविश्शेषभक्षणनिवृत्तिपक्षेविशेषः] तत्र -- निवृत्तिः --प्रौवस्य च समाप्ति पूर्वमेव नारिष्ठान्ते स्विष्टकृति च । नोपवेषप्रणीता विमोकौ -प्रणीताविमोके पूर्वमुपादातव्ये व्युत्क्र मेणोपादानमुपवेषादे पदार्थस्यात्यन्तनिवृत्ते | प्रणीताना तु विमोकस्या- न्तर्वेद्यासादनपर्यन्तत्वात् तस्य च निवृत्तेर्निषेधस्य स्तोकविषयत्वात् । [अत्रपक्षेप्रायश्चित्तद्दोमेविशेषः] 5 प्रणीताविमोकादेः प्रतिषेधात्सस्थाया प्राक् सर्वप्रायश्चितानि हूयन्ते । जुदा सुवेण वा जुहोतीत्येतावति वक्तव्ये सर्वप्रायश्चितानीति वचनात् आसु सस्थासु चा दिताना सम्भावितत्वात् ' क्रम- विशेषोपदेशात् एतानि न हूयन्ते । साधारणो 'पदेशोपदिष्टा इष्टेभ्य इत्यष्टावाहुतय । ' सर्वसाधारणानि प्रायश्चित्तान्येव खण्डसस्थासु हूयन्ते । दार्शपूर्णमासिकैस्सर्वप्रायश्चितैर्विकल्पेरन्निति : तत्साध्यदोष- निर्घातैः साघनैस्सह विकल्पन्ते न तेषां क्रमेण विकल्प । तथाहि प्रायश्चित्तोपदेश' फलवान् भवति । इतरथा अत्रैव समृद्धयै स्वाहा एता एवेति वक्ष्यतीति । न समिष्टयजु श्रौवसमाप्ते । न बर्हिष्प्रहार काला- भावात् । न होतृषदनस्तरणं स्तीर्णत्वाद्वेदेः । 8 3 विसर्गौ - घ तानाम्-क 1 कर्महविश्शेष– क. 2 नोपवेषण-घ. 4 चा विहि- 5 के चित्क्रम-ख ग व्युत्क्रम (मु रा ) 6 णोपदिष्टानष्टिभ्य- घ. साधारणानिष्टे - क नीष्टेभ्य (मु. रा ) तत्साध्ये - ख ग 8 निर्धाते-ख ग.