पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४, सू. ७ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय. पडल 293 (भा) यजमानपक्षीकर्मणामनिवृत्ति । अन्यो वा वृतो होता ब्रह्माऽऽमीध्रो वा अन्तर्वेद्यासाद्य विमोक कृत्वा प्रणीतानां धारां 2 स्राव येत् । पूर्णपात्रनिनयनं च कुर्यात् पत्न्यास्तदर्थत्वात् । आज्येडां भक्ष यित्वा 3 समापित' न जुहोति संपत्नीय यद्यहुत । हूयन्ते दक्षिणा- निहोमा अग्निनियमात् । निवृत्तिर्वा याजमानस्यापि यत्राध्वर्युरुपरमत्याहब- नीयसमीपस्थस्य प्रणीताविसर्गस्य गार्हपत्यसमीपस्थस्य 4 त्रिमोकादेः । [ब्रह्मणः प्राशनादिकाल.] (वृ) यजमानपत्नीकर्मणामनिवृत्तिः -- आध्वर्यवसमाप्त्युपदेशान न्तर संस्थान्तरोपदेशादाध्वर्यवसमाप्तेरेव | ब्रह्मणोऽपि तदन्तरं प्राशनो- पस्थानादि || । - [अन्योवेत्यादिभाष्याशयः] - अन्यो वा वृतो होता - स्रावयेत् – अनेन भाष्यलिङ्गेन इडान्ताया चतुर्षा कृत्वा बर्हिषदं करोत्यन्यः | अन्वाहार्यस्तु गृह्यते प्राग्देशत्वाभावात् ॥ [पूर्णपात्रमित्यादिभाष्यार्थः] 3 पूर्णपात्र - र्थत्वात् इति अस्यार्थः, आज्येडान्त गाई- पत्य इत्यास्मिन् पक्षे गार्हपत्यसंन्निषौ पूर्णपात्रनिनयनञ्च कर्तव्यम् सपत्नी पत्याह गच्छ इति लिङ्गात्पत्न्यर्थत्वात् । शयुवाकान्तं गार्हपत्य इत्यस्मिन् पक्षे न परिधिप्रहरणम् न सुखाव. शयुवाकानङ्गत्वात् ॥ [संपत्नीयहोमविशेष.] 5 आज्येडां - यद्यहुतः – यदि पत्नीसयाजमध्ये न हुत· यदीति प्रमादे दोषाभावः । प्राशित्रमप्येवम् || [हूयन्तइतिभाष्योक्तपक्षेहेतुः] हूयन्तेद–विमोकादेः— संस्थापयेदित्यविशेषवचनात् । 1 यजमानकर्मणा-घ. 2 स्रावयति (मु रा). 8 समाप्ति - क ख ग घ. 5 यदि प्रमादे. -ख ग. 4 योक्त्रविमोकादे – ग. -