पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

294 श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू ७. (भा) इतरथेडान्तनियमोऽनर्थकस्स्यात् यदि मिश्राणि चतुर्धाकरणा- दीन क्रियेरन् । अतोऽध्वर्युरेतानि कर्माणि करोतीति ब्रूयात् । कम् । [अत्रपक्षान्तरंतन्निरासश्च] 1 केचित्पृथगेता सस्था कल्पयन्ति तेषामाहवनीयग्रहणमनर्थ-

, [इडान्तपक्षविशेषः] इडान्ते 2 चतुर्धाकरणादेर्निवृत्ति । आज्येडा भक्षयित्वा वेदातृणमपादाय तस्यैवावयवमायुषे त्वेति निघायाबिकृतस्सूक्तवाक' । [उक्तार्थसमर्थनम्] - (वृ) इतरथे-क्रियेरन् – चतुर्धाकरणादीनां ऋत्विग्यजमान मात्रा- श्रयाणां यजमा नानिवृत्त्या यधनुष्ठानं स्यात् तर्हीडान्तनियमोऽनर्थक- स्यात् ॥ अतोऽध्वर्यु – ब्रूयात् – यद्यन्येन मिश्राणि क्रियेरन् अध्वर्यो- रपनयनमात्रं स्यात् । अतोऽन्येन सर्वं क्रियते । अतोऽध्वर्य॒मात्र निवृत्ति- परत्वादिडान्तनियमोऽनर्थकस्स्यात् । अतो निवृत्तिर्याजमानस्यापि ॥ [पक्षान्तरंदोषश्च]]]] केचित्पृथगे-र्थकम् – शंयुवन्तं वाऽऽहवनीय इति वाशब्द- चतुष्टयाभावाच्च । अतः कल्पद्वयमेव ॥ [चतुर्धाकरणादिनिषेधेव्यवस्था] इडान्ते - र्निवृत्तिः – याजमानस्यापि निवृत्तिपक्षे । [अविकृतसूक्तवाकत्वोपपत्तिः] आज्येडां- सूक्तवाक इति - शय्वन्त गार्हपत्य इत्यस्मिन् पक्षे प्रयोगविधि । अग्निशब्दस्य गार्हपत्येऽपि सम्भवादविकृतस्सूक्तवाकः ॥ 1 सस्थापनशब्दौचित्याद्दर्शपूर्णमा सयोरेवेमौ खण्डसस्थाविकल्पौ इति पक्ष निरस्यति रुद्रदत्त 2 चतुर्धाकरण दक्षिणादे-ग I दक्षिणा चतुर्धाकरणादे II 4 न निवृत्त्या - ( मुर), (मु रा ) 3 ग्यजमाऩमिश्रणा –क व. ग. घ 5 'मात्रपरत्वा. -ग.