पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं. १४, सु १० ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल (भा) आहवनीये परिघयो न क्षिप्यन्ते न च संस्रावः । त्वात् तती दक्षिणाभिहोमाः सर्वत्र समानम् । याजमानम् । (सू) (सू)

  • 1

2 'स्वर्गकामो दर्शपूर्णमासौ ' एककामः ॥८॥ 3 ॥ १७॥६०० ॥ सर्वकामो वा * ॥ ९ ।। १८ ।। ६०१ ।। युगपत्कामयेताहारपृथक्ते वा ॥ १० ॥ १९ ॥ ॥ ६०२ ॥ (वृ) आहवनीये परिधयो न क्षिप्यन्ते - शाखा तु वेदतृणेन सह प्रहियते ॥ 295 शयुवाकानङ्ग- विष्णुक्रमादि न च संस्त्रावः – क्रियते । - शंयुवाका - समानम् – सर्वसस्थासु इयन्ते । विष्णुक्रमादि याजमानम् – यजमानपत्नीकर्मणा निवृत्तिरि- त्यस्मिन् पक्षेऽपि * विष्णुक्रमादि कर्तव्यम् । आनीयमानाया जपतीत्यादि- वत् चतुर्षाकरणा दीनां निवृत्तावपि विष्णुक्रमाद्यनुवृत्ति ऋत्विग्व्या- ● पारानपेक्षितत्वात् आत्मसंस्कारत्वाच्च ॥ 1**एतच्चिह्वान्तर्गत सम्भूयैक सूत्रम् - (रु) सन्तीह दर्शपूर्णमासयोरधिकार- वाक्यानि 'स्वर्गकामो दर्शपूर्णमासाभ्या यजेत' ' सर्वेभ्य कामेभ्यो दर्शपूर्णमासौ ‘यावज्जीवं दर्शपूर्णमासाभ्या यजेतेत्यादीनि । तानीदानीं व्याचष्टे, (रु) 2 नित्यौ दर्शपूर्णमासौ अफलार्थिनाप्यनुष्ठेयाविति स्थास्यति । तथाप्येतौ स्वर्ग कामयमानस्य तमपि साधयत इत्यर्थ । (रु) 3 स्वर्गकामस्य उत्तर विकल्पार्थोऽ- नुवाद स्वर्गकामश्रुतेश्च स्वर्गकामो वा तौ वा कुर्यात्, सर्वेभ्य कामेभ्य इति श्रुते सर्वकामो वेत्यर्थ (रु). 4 पक्षेऽपि पिष्टलेपादि कर्तव्य विष्णुक्रमादि च-घ. 6 व्यापारेऽनपे- 6 करणादिनिवृ—ख ग. -ख, ग,