पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [कामनाव्यवस्था] (भा) यदैकका मस्तदा स्वर्ग एवाद्ये कामयितव्य | आहार 296 1 स्वर्गादीन्वा युगपत् । (सू) (सू) (सू) [ख १४, सू १३. 2 ताभ्यां यावज्जीवं यजेत ॥ ११ ॥२०॥ ॥ ६०३ ॥ त्रितिशत वा ' वर्षाणि ।। १२ ।। २१ ॥६०४॥ 3 जीर्णो वा विरमेत् ।। १३ ।। २२ ।। ६०५ ।। [सङ्कल्पकालः] पौर्णमासे पौर्णमासे यावज्जीवादिसङ्कल्प | (भा) (वृ) - यदैक - मयितव्य इति – स्वर्गकामो दशपूर्णमासावेककाम इत्येक सूत्रम् । इतरथा एककाम इत्यस्यानन्वयात् सर्वकाम- - रहितत्वपक्षे स्वर्गकामस्यैव दर्शपूर्णमासौ न पश्चादेरन्यतरकामस्य | प्रथम सर्वकामो वाऽधिकारी । ' तत्रायुगपत्कामो मन्दफल' । 6 आहरपृ-ऽअयुगपत् ~~पौर्णमासे पौर्णमास एकैककामः ॥ [तत्तत्सङ्कल्पारम्भकालः पक्षान्तरं च] यावज्जीवादिसङ्कल्प इति – यावज्जीवत्रिंशद्वर्षजीर्णविरमण- पक्षाणा अन्यतमसङ्कल्प प्रथमपौर्णमास्याम् तेष्बाहार पृथक्तपक्ष प्रथम स्वर्गकामाधिकारेऽपि द्वितीय पौर्णमास्यादौ यावज्जीवसङ्कल्पविरोधो 7 मीमांसकमतेन (जै. सू २-४-९) । यावज्जीवनवत्तया अधिकारस्य प्रतिप्रयोगभेदादिति ॥ 1 यद्येककाम –घ I. यदैक काम्यतेत II 2 यदि विच्छिन्द्यात्प्रत्यवे |दित्यर्थ, प्रव्रजितस्य तु दीक्षितवत् प्रतिषेधादेव निवृत्ति अनग्नित्ववचनसामर्थ्याच 3 ततो विरमेत् (रु) 4 तद्विरामादेव निवृत्तिस्तद्विकाराणाम् । न तु विरमेदग्निहोत्रात्, कात्यायनोक्के (रु) [6] रहितपक्षे - घ तत्र युगपत्कामो- 7 ज्जीवनतया (मु रा). 6