पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, सृ. १३ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल [ उपरमानुपरमव्यवस्था] (भा) दर्शपूर्णमासयोरुपरमे तद्विकाराणामप्युपरम तत्प्रकृतिस्वात् । दर्विहोमाग्रयण तु क्रियते 1 297 - , [दर्शपूर्णमासविरहेऽन्यविग्हसंभवस्योपपत्तिः पक्षभेदेन] (बू) दर्शपूर्ण तत्प्रकृतित्वात् – तद्विकाराणामाग्रयणादीनामपि । अयमभिप्राय – अन्वारम्भणीयासस्कृतो दर्शपूर्णमासविकारे ष्वधि कारी । तथाहि;-- अन्वारम्भणीया विकृतौ न स्यात्प्रकृतिका लमध्यत्वात्, (१२ - २ - २० जै. सू) इत्यस्मिन् पक्षे दर्शपूर्णमासमयुक्तान्वारम्भणी- यार्जितसस्कारोपजीवित्व विकृतीनाम् । अतस्तयोरुपरमे तदर्थतया प्रयुक्तसस्कारस्यापि विनाशात् तदुपजीविना विकृतनिामप्यननुष्ठानम् । स्याद्वा कालस्याशेषभूतत्वात् (१२-२-२० जै. सू.) इत्यस्मिन् पक्षेऽन्वारम्भणीयासस्क्रूतस्यैव प्रकृतौ साङ्गे प्रघाने अधिकार प्रधानप्रयुक्ताधिकारोपजीवित्वादङ्गाना प्रधानाधिकारोपरमे अङ्गेष्वप्यधिकाराभावात् तदङ्गवद्विकृति ष्वप्यनाविकारात् प्रकृत्युपरमे तद्विकृतीनामप्यननुष्ठानम् । यथा विकृतिप्रयोगेऽसन्नयत सान्नाय्य - विकारा न भवन्तीत्युक्तम् ॥ 3 इनि [आग्रयणानिवृत्तिनिदानादि] दविहो – क्रियते-- दर्शपूर्णमासोपरमेऽपि नवाना गर्हपत्ये स्थालीपाकं श्रपयित्वा ( ६, ३०, १६ आ. श्री.) इत्येवं रूपाग्रयणं क्रियते । अनाहितामेरपि नवाशनार्थं दर्शपूर्णमा सामयणेऽधिकृतत्वात् 5 1 यण क्रियते -ख. ग घ 1 ष्वप्याधिकारी-क घ 1 आरम्बणीया इति जैमिनिसूत्रेपाठ 3 विकृतौं साङ्के 4 ष्वनधि (मु रा ) 6 र्थ दर्विहोमाग्रयण विकृतित्वादत्रापि-ख ग र्थ दर्विहोमेऽधिकृतत्वात् दर्शपूर्णमासविकृतित्वाभावेनुष्ठा- नसंभवाच विच्छिन्नाग्नि-घ,