पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298 श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते (भा) दर्विहोमसोमानामपि निवृत्ति । [उपदेशपक्षः] केवलमग्निहोत्रमित्युपदेश. | अग्निहोत्रमेव जुहुयादिति कात्याय- नमतिश्च ॥ 1 द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः काम- येतर्भुयामित्युक्ता' हैकामेव यजेतेति ॥ १४ ॥ ।। २३ ।। ६०६ ।। [खं १४, सू १४ चतुर्दशी खण्डिका ॥ मु. रा ) (मू रा ) णीयानपेक्षत्वाच्च-स्व. ग (घ) 'अत्रापि दर्शपूर्णमासविकृतित्वाभावे 'नानुष्ठान संभवाच्च विच्छिन्ना- मिसन्धानं शिवाजपान्तम् तावतैवामिसिद्धे । इष्टीनां चा 'नियताङ्गत्वात् आघानस्य सेष्टिसान्वारम्भणीयमपवृज्येतिदर्शनात् पूर्णाहुत्य न्तममया- धेयम् । यदि त्विष्टयस्तनुयुः इति (आश्व श्रौ २ - १) बहुचवचनाच ससर्गेष्ट्यादीनां च पूर्णा'हतिः ॥ दर्विहो -त्युपदेश इति–ताभ्यां यावज्जीव यजेत त्रिंशतं वा वर्षाणीति नित्यकर्ममात्रोपलक्षणम् | दर्विहोमसोमानामपि नित्याना [सोमविशेषानवृत्युयपत्तिः] 8 नेवृत्ति । अस्मिन् पक्षे सोमोपादानात् पूर्वस्मिन् पक्षे सोमोऽनुष्ठीयते । आधानानन्तरमेव सोमाधिकारदर्शनात् ' अन्वारम्भणीयानपेक्षितत्वाच्च । 1 द्वे पौर्णमास्यौ अमावास्ये क 2 क्ताह्रैकामेव – क. अथानयो कर्मणो ऋद्धिकामप्रयोगे विशेष प्रदर्श्यते । य. कामयेतर्घुयामिति पौर्णमासीममावास्या च स्वे स्वे काले द्वे द्वे यजेत । किमुक्त भवति ? एकस्मिन्नेवर्पवणि पौर्णमासीम- भ्यस्येत् पञ्चदश्यामेका प्रतिपदीतरामिति तथा स्वकालेऽमावास्यामित्यर्थ । तत्र प्रथमेतिशब्दानन्तर इति तत्रोपात्त द्रष्टव्यम् । इत्युक्ताह – एवमभ्यासमुक्ता ब्राह्मणमाह, –' एकामेव यजेत' इति उभयमप्येकाम नभ्यस्तामेव यजेत न तु द्वे द्वे इत्यर्थ । वैकल्पिकोऽभ्यास इत्युक्त भवति - रु .5 चानियतार्थत्वात् - क , पुन 3 तत्रापि 4 नामनुठान (मु रा ) चानिय तत्वार्थत्वात् ५ 6 त्यन्तत्व कर्ममात्रोग्नथा – क. 7हुतय, (मु. रा ) ६ दर्शनान्वारम्भ-