पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, त्तू १४ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल [काम्यप्रयोगे कालः मानश्च] (भा) प्रतिपद्दितीययोरिज्या ऋद्धिकामस्य यमद्येजानमिति लिङ्गास् । 1 एकाऽप्यृद्धिकामस्य लभ्यते । [उपदेशपक्ष ] पौर्णमासीप्रतिपदोरित्युपदेश । साकमेघेषु विरोधात् । 299 (घृ) ततः सोमानाना दर्शपूर्णमासविकाराणामप्यनुष्ठानम् | दर्बिहोम- निवृत्तावप्यग्निहोत्रं हूयते । चतूरात्रमहूयमानोऽग्निर्लेकिको भवतीति श्रुतेरमिगुप्त्यर्थत्वात् । प्रथमामावास्यायां [काम्यप्रयोगीयविशेषोपपादनन् ] प्रतिप - लिङ्गादिति – यस्मिन्नहनि याग़समाप्ति तस्मिन्नहनि चन्द्रमस पश्चात्प्रकाशन प्रतीयते पश्चा- चन्द्रमा अभ्युदेतीत्यनेन । अत प्रथमस्य पञ्चदश्यामारभ्य प्रति- पदीज्या | द्वितीयस्य तु प्रथमायामारभ्य द्वितीयायामिज्या | · [उपदेशपक्षीयविशेषोपपादनन् ] पौर्ण-त्युपदेश: -द्वे पौर्णमास्याविति वचनात् चतुर्दश्या- मारभ्य पञ्चदश्या यागः पञ्चदश्यामारभ्य प्रतिपदि याग इत्युपदेशः । - 2 3 । 5 साकमेधेषु विरोधादिति – साकमेधेषु पञ्चदशीप्रतिपदोरेव पौर्णमासीत्व प्रतीयते । " साकमषैरित्यक्ता अत्र पौर्णमास्येष्वेति चतुर्दश्यामारभ्य पञ्चदश्या साकमेध समाप्य 4 प्रतिपदि ' पौर्णमासी- विधानादत्रापि द्वे पौर्णमास्याविति पञ्चदश्यां प्रतिपदि याग । एकाप्यू–भ्यते – एकामेव यजेतति । 1 एका ऋद्धिकामस्य लभ्यते-ग 2 सतिष्ठते साक, ख ग. द्वयहंसा- क. घ. 8 त्युक्त्या ख ग. 4 प्यते-ख ग. 5 प्रतिपत्यौर्ण-क.