पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

300 (सू) श्रीरामा मिचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते [एककामस्याप्यृद्धिकामना] योऽप्येककामस्तस्याप्यृद्धिकामो लभ्यत इति पुनरारम्भः । इत्यापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृत।ये प्रश्ने चतुर्थ पटल. ॥ [ख १५, सू २ स स्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरो- डाशमेकादशकपालमनुनिर्वपति ॥ १ ॥ १ ॥ ६०७ ।। समानतन्त्रमेके समामनन्ति ॥ २ ॥२॥६०८॥ [एककामस्याप्यैद्धिकामनोपपत्तिः ] योऽप्येक – रम्भः – एककामस्य स्वर्ग एवादौ कामयि- 2 तव्य इत्युक्तम् । ± ऋद्धिमात्रकामस्याहारपृथक्तपक्षेण सिद्धत्वेऽपि एकामेव यजेतेति पुनर्विघानादेककामस्या ध्वृद्धिकामना भवत्येव न स्वर्ग एवेति || १३५ ।। ५५८ ।। इति आपस्तम्ब श्रीत धूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्न चतुर्थ पटल 1 अथोत्तरेण पटलेन दर्शपूर्णमामयोर्नित्यान् काम्याश्च निर्वाप्यान गुणविकारा- श्वोपदिशति । पौर्णमासमिनुनिर्वपतीति वचनात् समुदायानं वैमृध । तेन पौर्णमासविकारेषु न भवति । आमावास्य त्वस्य तन्त्रमैन्द्रामविकारत्वात् - रु 2 ऋद्धिकाममात्रमाहार - ख ग 3 बृद्धिर्हानिर्भ-ख ग. वृद्धिकामना क 4 अत्र, —गौर्णमास्या इष्टे समाप्तयनन्तर इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपत्यन्वग्वाऽऽधानप्रभृत्यासमाप्तेरस्या इष्टेरामावास्यतन्त्रतैन्द्राग्नविकारत्वात् इति वृत्तिर्दृश्यते (मु रI). ( अत्रत्यकोशेषु तु न दृश्यते) ,