पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १५, सू३.] आपस्तम्ब श्रौतसूत्रे तृतीयप्रने पञ्चम पटल (भा) [वैमृधेष्टौ समानासमानतन्त्रत्वकृतविशेष उपदेशमतं च] समानतन्त्रे वैमृधे सोमयाजिनो नानाबीज धर्म प्रकृतावूह- विरोधात् । ऐन्द्रामविकारश्च । अत आमावाम्यं तन्त्रम् । उपदेशो यथाभागामति । समानतन्त्रेऽपि भवत्यूहो विकृत्याश्रयणात् ॥ (सू) 301 तस्य याथाकामी 2 प्रक्रमे प्रक्रमात्त निय- म्यते ॥ ३ ॥ ३ ॥ ६०९ ॥ यम्या - [ वैमृध आरम्भानित्यतापक्षः] (भा) अनित्यश्चास्यारम्भ यद्यमे निरूप्य नानुनिर्वपेदिति । रब्धस्तस्य नियत । याथाकामी प्रक्रम इति यथास्य काम इच्छा तथा प्रयुक्त इति । [ वैमृधेटौ ऊहसदसद्भावपक्षयोरुपपत्तिः ] (वृ) समानत्तन्त्रे - हविरोधादिति - सोमयाजिनोऽभीषोमीयस्यापि विद्यमानत्वात् 'पुरोडाशबहुत्वाद्यथाभागं व्यावर्तध्व मित्यशस्य बहुवचने- नोह प्राप्नोति । स चायुक्त प्रकृतौ । अतम्समानतत्रत्वे वैमृघस्य नाना- बीजधर्म ॥ ऐन्द्राम - तन्त्रम् – तद्भिन्न तन्त्रपक्षे, - - उपदेशो यथाभागमिति – श्रयणादिति ; - विकृत्या समा- नतन्त्रत्वे विकृतेरागन्तुकत्वात् प्रकृतेश्च सगुणविगुण साध्यत्वात् विकृते- रपि सगुणत्वाद्यथातन्त्रानुष्ठानस्य युक्तत्वादूहो युक्त इति । अय पक्षो माष्यकारेणाप्रयणान्वायात्यपक्षे मीमांसकमतेनोक्तः ॥ [भाष्यदर्शितपक्षद्वयहेतू ] (बृ) अनित्यश्चा- निर्वपेदिति – श्रुतौ यदिशब्द श्रवणात् । - प्रयुक्ते इति – याथाकामी | आरम्भे याथाकामित्वम् । 1 धर्मा ग 2 I प्रक्रमेत्प्रक्रमेथ्–क. II दर्शपूर्णमासारम्भदशायामार- 3 बहुत्वात्पुरोडाशाना- घ. 4 मित्यस्य -ख. ग 5 तन्त्रत्व भ्यते न वा (रु) पक्षे-घ,