पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्खें. १५, सू ५] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे पञ्चमः पटलः (भा) यथाश्रद्धदक्षिणत्वात् । (सू) 1 [विकृतिषु वैमृधं न] पौर्णमासविकारेषु न वैमृध समुदायाङ्गत्वात् ' || शर्धवत्यौ 2 संयाज्ये । अग्ने शर्धमहते सौम- गाय तव द्युम्नान्युत्तमानि सन्तु | सजास्पय सुयममाकृणुष्व शत्रूयतामभितिष्ठा महासि । वातो (व) पधूत इषिरो वशाअनु तृपु यद ( ह्वा)ना- वेविषद्वितिष्ठसे । आते यतन्ते रथ्यो यथा पृथक् शर्धा अजराणि धक्ष्यस इति ॥ ५ ॥५॥ ॥ ६११॥ 303 (वृ) यथाश्रद्धदक्षिणत्वात् – अनारभ्याधीताना सर्वदक्षिणाप्रति- ग्रहमन्त्राणा प्रकृतिभूतदर्शपूर्णमासार्थत्वात्तत्रानर्थकत्वादिति । अतश्च विकृतिषु यथाद्रव्य प्रतिग्रहणमन्त्राणामुपदिष्टत्वान्न प्राक्कृतस्योह' । [ विकृतिकर्मसु वैमृधाभावोपपत्तिः ] पौर्णमास - ङ्गत्वात् सस्थाप्य पौर्णमासीमिति पौर्णमासी- शब्दवाच्यकर्मसमुदायानत्वात् विकृतिषु च तेषामभावात् वैकृतकर्मणा तत्कार्यापन्नत्वाभावाच्च विकृतिषु द्वारकार्याभावाच पार्वणहोमवद्वैमृध- स्याप्राप्ति । चतुर्होत्रा पौर्णमासीमभिमृशेदिति तु हविस्सस्कारात्वान्न कर्म समुदायाङ्गम् ॥ 1 द्यभि - ग ज्ञत्वात् पैौर्णमासीमिति ग 2 संयाज्ये इति सौवि ष्टकृतयोर्याज्यानुवाक्यथोस्समाख्या (रु) अस्मिन्सूत्रे,— संयाज्ये इति वचनात् सौविष्टकृत्याविित शेष । स्विष्टकृद्याज्यानुवाक्ययो प्रत्याम्नाय (मु रा ) । इति वृत्तिर्दृश्यते-