पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १५, सू ६] आपस्तम्बश्रोतसूत्रे तृतीयप्रश्न पञ्चम पर्टल [पौष्णादित्यचर्वोर्विशेषः] (मा) सर्वत्र चास्य पंषण चरो । तस्मात्पूषा प्रपिष्टभाग इत्यविशेष- वचनात् || 1 आदित्य प्रणीतेन घृतेन ॥ [ सर्वचरुसाधारण. पाक:] यजुरुत्पूतेन वा स्थालगिनेन वरूणा पाक ; पवित्रवत्याज्ये कणानावपतीति लिङ्गात् ।। [ऐन्द्राग्नीवकारेषु अभिमर्शने पक्षौ] सर्वत्रैन्द्रामविकाराणा ऊहेनाभिमर्शनम्, 305 [पौष्णच रुपेषणनियमहेतु ] - (वृ) सर्वत्र चा - त्यविशेषवचनात्-तस्मात्पूषा प्रपिष्टभाग इति प्राशि- त्रवाक्यशेषे पूष्ण स्वरूपमात्रसबन्धित्वेन सिद्धवत्पेषणानुवादात् अदन्त- कत्वहेतुनिर्देशात् पौष्णकर्मविशेष सनिध्यभावाच्च पेषण : सर्वपौष्णचरो || [आदित्यचरौ विशेष हेतु.] 3 आदित्य: प्रणीतेन घृतेन – पयति । सयवनार्थत्वात्प्रणी- तानाम् । प्रणयनकाले घृत प्रणीय सघृतमद्भिरमतेति तण्डुलेष्ववनयेत् || [भाष्यमते वैकल्पिकत्वसिद्धि. पचान्तर च] - यजुरुत्पू - लिङ्गादिति — सोदक घृत स्थाल्यामानीय यजु- षोत्पूयाधिश्रयणकाले तण्डुलानावपति । सर्वचरूणा यजुरुत्पूतप्रणीत- योर्विकल्पः । भारद्वाजमतात्तु पात्रान्तरे यजुषोत्पूय स्थाल्या मन्त्रेणानीय श्रपण उपधानकाले सोदकस्थाल्यामुपधान केचित् ॥ - [ ऊहेनाभिमर्शनस्य सार्वत्रिकत्वे हेतुः] सर्वत्रै -मर्शनम् – सर्वत्रेति- समानतन्त्रेऽपि वैमृध एकहवि- स्सस्कारत्वात् प्राकृतवैकृतह विस्माघारणनिर्देशाभावादूहेऽविरोधः ॥ 1 आदित्य- 2 -घ 'सवन्भ्यभावाच ( मु. रा ). 3 सर्वत्र पौष्णस्य चरोः (मु रा ) SROUTHA. VOL I 20