पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराम।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 306 (भा) न तूपदेश || (सू) 1 इन्द्राय त्रात्रे चरुं द्वितीयं वैमृधस्य कुर्यायो मृत्य'न्या वा बिभीयात् । मुष्करो दक्षिणा ॥७॥७॥६१३ ॥ [अत्र वैमृधपदार्थः] [खं. १५, सू. ७. (भा) पौर्णमाससमानतत्रेऽपि वैमृघे ॥ [अवान्तरकर्मसु विभक्तिनियमाः] इन्द्राय त्रात्रे इति चतुर्थ्या निर्वापप्रोक्षणाधिवापसवापानु- ब्रूहीत्येतेषु यत्र चामिवारणचतुर्था करणे | इन्द्र त्रातर्हव्यमित्यामन्त्रणे- [सहेतुक उपदेशपक्षाशयः] (7) न तूपदेश इति - इन्द्रत्रात्रादीना गुणमात्रविकृतप्रकृति- देवतात्वादनूह । अन्यत्र प्रकृतिदेवताभ्यो यथैन्द्र पुरोडाश इति प्रकृतिप्रत्यभिज्ञानादनूहः । आश्विनमारुतादिषूह एव | [अत्रानूहुपक्ष. सूत्रार्थश्च] L पौर्णमासतन्त्रेऽपि वैमृधे; - प्रकृतितन्त्रोपजीवित्वाच्च नोह इत्युपदेशः । द्वितीय वैमृघस्येति वैमृधेन समानतन्त्र. यस्य मरणा-

  1. ज्ज्यानेर्वा भयम् । मुष्करः वृषणवान् ||

इन्द्राय , [चतुर्थीविषये विकल्पस्थलम्] करणे – आदित्या दिषु चरौ विकल्पेन । [संबुद्धिविषये पक्षिकत्वम्] इन्द्रत्रातर्हव्यमित्यामन्त्रणेनोपसादनम् - निरुप्तदेवतोपल- - क्षणपक्षे | 1 वैमृधसमानतन्त्रम् 2 वैमृघ पौर्णमाससमानतन्त्रेऽपि स द्वितीयो निरूप्यते (रु) ज्यानि – व्याघिपीडा (रु). 8 जान्यादेर्वा -- – खग. जानेर्वा ( मु. रा). 4 दिषु च विकल्पेन-स्व ग