पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिनुत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सु. १ इतरौ वा ॥ १० ॥ १०॥६१६ ॥ [पूर्वयोर्विशेषः] 308 (सू) (भा) इतरौ वैमृधत्रातारावकाम्यौ ॥ (सू) यमभीव संशयीत सइन्द्रिाय वैमृधायानुनिर्वपेत् || ॥ ११ ॥ ११ ॥ ६१७ ।। पञ्चदशी खण्डिका || [ काम्यकल्पान्तरं तत्र वैमृधश्चान्यः] (भा) अभीव सशयीत कचिदर्थम्, यथा मरणं मे स्यान्न वेति । द्वितीयोऽत्र वैमृध. ॥ यो 'नेव घोषेन्नेव श्रृणुयात्स इन्द्राया होमुचे ॥ १ ॥ १२ ॥ ६१८ ॥ न [[काम्यकल्पविशेषे याज्यानुवाक्याविशेषाः] (भा) नेव 2 घोषेद्यस्य शब्दो न निर्गच्छति स वैमृध कृत्वेन्द्राया - होमुचे, इन्द्र अहोमुक्, इन्द्रम होमुच, इन्द्रस्या होमुच, इन्द्रोऽ होमुक्, अहोमुचे विवेष यन्मेति ॥ [अकाम्यत्वोपपत्तिः] (वृ) इतरौ वकाम्यौ - त्रातुरपि मृत्यो यन्या वेति न भवति नित्य 'मूतवैमृषेन विकल्पोपदेशात् || [द्वितीयत्वनिरूपणम्] अभीव त्र वैमृधः – यमभीव सशयीतति यमर्थ मरणादिकं सशयीत - " संदिग्धे स इन्द्राय वैमृषाय द्वितीय वैमृधं नानातन्त्रं कुर्यात् 'प्रथमं यथोक्त कृत्वैव ॥ नेव घोषे - ष यन्मेति – याज्यानुवाक्ये || 1 रोगवशाद्वयक्त भाषितु न क्षमेत (रु) घोषेतैतद्यस्य–ख II 3 ज्यत्या वेति - ख. ग ख. ग. सदिग्धम् 6 प्रथम तु (मु रा ) यथामं 2 नैव घोषयेद्यस्य-क I नैव- 4 भूतेन ( मु. रा ) 5 संदिदिहे क