पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६, सू ४ ] आपस्तम्बश्रौतसत्रे तृतीयप्रश्ने पञ्चम पटलः (सू) यो भ्रातृव्यवान् स्यात्स इन्द्राय वृत्रतुरे ॥ ॥ २ ॥ १३ । ६१९ ॥ (भा) इन्द्राय वृत्रतुरे | इन्द्र वृत्रतुर्हव्यम् । इन्द्र वृत्रतुरम्, इन्द्रस्य वृत्रतुरः, इन्द्रो वृत्रतू , इन्द्रो यज्ञ वर्धयन्निति ॥ (सू) 1 अथ यं न कुतश्चनाऽऽतपेत्स इन्द्रायैव ॥ ।। ३ ।। १४ ।। ६२०॥ [काम्यकल्पान्तरम् ] 2 नातपेत् अंशो मे माभूत् ॥

  • यो भ्रातृव्यवान् स्यात्स पौर्णमास सस्थाप्य

तामिष्टिमनुनिर्वपेदाग्नावैष्णवमेकादशकपाल सर- स्वत्यै चरु सरस्वते चरुम् ।। ४ ।। १५ ।। ६२१ ॥ (भा) [ काम्योऽन्य कल्पः तत्र याज्यादिविशेषश्च ] स पौर्णमास सस्थाप्य, यस्याप्रवृत्तौ वैमृध. ॥ (वृ) इन्द्राय वर्धयन्निति – याज्यानुवाक्ये ॥ (भा) (सू) 309 [अस्मिन्नपि कल्पे नित्यानन्तर्यनियमः] नातपेशो मे मा भूदिति – यस्य कामोऽग्निसूर्यादित्येभ्य- स्तपननिमित्तो अंशो यं नाभिभवेदिति स वैमृध नित्य कृत्वेन्द्रायानु- निर्वपेदिन्द्राय वैमृधायेत्यादीनि नित्य वैमृष कृत्वाऽधिकानि ॥ [वैमृधप्रवृत्त्यप्रवृत्तिप्रयुक्तविशेषोपपत्तिः] स पौर्णमास वैमृध इति — यो भ्रातृव्यवान् स्यात्स पौर्णमासं सस्थाप्यैतामिष्टिमनुनिर्वपेत् इति पौर्णमास्यनन्तरमामावैष्णवेष्टि प्राप्ता । यस्याप्रवृत्तो वैमृधस्तस्य याथाकामी प्रक्रम इति पाक्षिकत्वादारम्भस्य ॥ 3 1य रोगोपहतकायेन्द्रिय कुनश्चिदपि प्रकारादुष्ण वस्तु नातसपेत् इन्द्राय निरुपपदाय निर्वपेदित्यर्थ (रु) 2 अनुनिर्वपेदिति शेष (मु. रा ). 8 भ्रशो मा भूत् ( मु. रा ) 4 पौर्णमास संस्थाप्येति ब्राह्मणानुकरणार्थम् । प्रक्र न्तवैमृधस्य तु तदनुभाविन्येवेष्यते (रु)