पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १६, सू. ९] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने पञ्चम पटलः (सू) (सू) (भा) (सू) पितृयज्ञमेवामावास्यायां कुरुते ॥ ६ ॥ १७ ॥ ॥ ६२३ ॥ 3 4 8 सङ्कामे सङ्क्रामे 'वज्रं भ्रातृव्याय प्रहरतीति विज्ञायते ॥ ७ ॥ १८ ॥ ६२४ ॥ [ सङ्कामपदार्थः ] अकरणं - सङ्क्राम ॥ 6 त्रथवरार्ध्य’ममावास्याया५ ॰ सङ्कामति ॥ ८ ॥ - 311 ।। १९ ।। ६२५ ॥ (सू) 7 अग्नीषोमीयाणि प्रधानानि स्युरमावास्यायां [संक्रामपदार्थविवरणम् ] अकरणं - संक्राम: - - पौर्णमासीमेव यजेत भ्रातृव्यवान् नामा - वास्यायां इत्यमावास्याया अकरण - सक्राम ॥ (वृ) 1 अथ किं तर्हि कृत्यममावास्यायाम् ? न किञ्चिदन्यत्पिण्ड पितृयज्ञादित्याह । 2 ननु अमावास्यानिषेधादेव निवर्तिष्यते पितृयज्ञस्त्वनङ्गत्वात्प्रवर्दिष्यते किमर्थोऽ- यमारम्भ 2 सत्यम्, पौर्णमास्या एवामास्य।यामपि प्रवृत्तिसन्देहनिरासार्थ इति ब्रूयात् । प्रसङ्ग ? अस्ति प्रसङ्ग ; पौर्णमासीमेव यजेतेति ब्राह्मणार्थस्य विशयित्वात् । तथा च बोधायन., –'उभयत्र पौर्णमासहविर्भिर्यजेतेति बोधायन * इति (रु) 3 सङ्क्रामे वज्रम्-कसङ्क्रामोऽतिक्रम (रु) 4 दर्शस्थातिक्रमेऽति-क्रमे वज्रं शत्रवे प्रहरति । स एवातिक्रमो वज्रीभूत्वा त इन्तीत्यर्थ. (रु), 'ममावास्याया पौर्णमास्या वा भ्रातृव्यवतो-क 6 त्रयवराह्यमावा ख त्रयवरान् दर्शान् 5 अतिक्रामत एव कामावाप्ति नार्वागित्यर्थ (रु) 7 अग्नीषोमदेवताकत्वेन” गुणेन विकृतानि स्यु । तस्य तस्य धर्मेषु ये देवतानिसमा तेषु तद्देवतापनयेन अग्नीषोमोपलक्षण स्यादिति यावत् । यथा आग्नेयस्य अर्म षोमाभ्या जुष्ट निर्वामि अग्नीषोमाभ्या जुष्टमभिघारयामि अग्नीषोमयोरह देवयज्ययान्नादो भूयासं इत्यादि । एवमेव सान्नाय्ये आप्यायध्वमनिया अग्नीषोमाभ्या देवभागमित्यादि द्रष्टव्यम् | याज्यानुवाक्ये त्वग्नीषोमीये एव, देवतानुसारित्वात् । तन्त्रेण चामावास्यायां प्रदानविभवात् तस्य प्रातर्दोहेन, समवदायेति लिङ्गाच । समुच्चयस्त्वाशिषा द्रष्टव्य भेदात् । पृथक्प्रचार एव पौर्णमास्या नानाधर्मेणोपाशुयाजेन व्यवायात् (रु)