पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

312 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा' ॥ ॥ ९ ॥ २० ॥ ६२६ ॥ [ कल्पविशेषेऽग्नीषोमीयप्राधान्यम् ] (भा) प्रधानान्यभीषोमीयाणि । न वैसृष. पौर्णमास्याम् ॥ [ प्रथमतृतीयकल्पयो प्रदानपृथक्तम् हुतानुमन्त्रणादौ व्यवस्था च] पृथक्पृथक् प्रदानमनयोरुपांशुयाजव्यवायात् । त्वात् यो यस्य प्रदानस्य धर्मो हुतानुमन्त्रणचतुर्धाकरणादि अदेवतार्थ - स तस्यैव [वैमृधस्याभावे हेतु ] (वृ) न वैमृधः पौर्णमास्याम्-तस्याङ्गस्वात् । [प्रदानपृथक्तोपपत्ति.] [ख २६, सु ९. - पृथक्पृथ-व्यवायादिति- अनयो प्रथमतृतीययोरेक देवतात्वेऽपि न सान्नाय्यवत्सहप्रदानम् | उपाशुयाजस्थानापन्नस्य अभी- षोमयस्य उपांशुयाजधर्मकत्वात् इतरयोरतद्धर्मकत्वात् सहप्रदाना- 2 संभवात् । तद्यवधानादितरयोरपि पृथक्प्रयोग |॥ अदेवतार्थत्वात् – आयस्तु प्रथममनुमन्त्रणं चतुर्धाकरणदि- र्यस्य न तस्यैव भवति अदेवतार्थत्वात् ॥ यो यस्य प्रधानस्य - भवति – तस्मात्प्रथमस्यामेयस्य धर्मा । द्वितीयस्योपांशुयाजधर्मा ॥ 1 अथ दर्शपूर्णमासयोर्गुणविकारानुपदिशतीति सूत्रावतरण दृश्यते (मु. रा), 2 दानाभावा-ख. ग. 3 अय ग्रन्थ ख ग - पुस्तकमात्रे दृश्यते,