पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. १६, सू ९ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न पञ्चमः पटल 313 (भा) भवति । केवल देवतापनय | तस्मात् अभीषोमयोरहं देवयज्य- याऽन्नादो भूयासम् इति हुतानुमन्त्रणम् । एवमन्यानि । प्रकृतिवदुत्तरे | तन्त्रेणामावस्यायां प्रदान विभवात् || 1 [ आशिष्युपदेशपक्षः ] आशिषस्ससुच्चय अभीषोमयोरहं देवयज्ययाऽन्नादो भूयासं जेमान महिमान गमेयमित्युपदेश ।। [ अनुमन्त्रण व्यवस्थादि] (भा) मुख्यानुमत्रण सर्वस्य मुख्य साधर्म्यमिति 2 दर्शनात् । एवमन्यानि – धर्मा आमेयस्य | प्रकृतिवदुत्तरे – हुतानुमन्त्रणे दब्धिरसीत्यादि । तन्त्रेणामावास्यायाम् – प्रदानसभवात् । अविप्रतिपन्नदेवतत्वात् भिन्नधर्म कव्यवधानाभावाच्च ।। [आशीष्षु समुच्चये मानम्] आशिषस्समुच्चयः-- हुतानुमन्त्रणे तन्त्रण देवतानिर्देश । आग्नेयसान्नाय्यफलयोस्समुच्चय सवनीयस्य हुतानुमन्त्रणे भरद्वाजोक्त- त्वात् ॥ अग्नीषो–त्युपदेशः— सूत्रकारेणापि समुच्चयवचनात् । 4 [अनुमन्त्रणसाधर्म्यहेतुविवरणम् ] मुख्यानु – दर्शनात् – अन्नादो भूयासमित्येव मुख्ये साधर्म्य भवति। ससृष्टहविषि दर्शनात् ॥ 1 प्रदानसभवात् - घ I. प्रधानविभवात् ( मुरा ) II 3 णाग्नि ( मु. रा ) 4 साधर्म्यमेव-ख. ग 2 वचनात् -ख. ग.