पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

314 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू. १०. अग्नीषोमीये तु याज्यानुवाक्ये देवतासस्कारत्वात् ॥ साकंप्रस्थायीयेन यजेत पशुकाम इत्यमा- वास्या विक्रियते ॥ १० ॥ २१ ॥ ६२७ ॥ 1 2 [ सूत्रोक्तविकारत्वहेतूक्तिः ] (भा) अमावास्यायां सङ्क्राममुक्ता प्रधानाभीषोमीयत्वम् तदनन्तर शाखान्तरे साकप्रस्थायीयमनुविदधे । ब्राह्मणेऽपि तदनन्तरं विहित इति साकप्रस्थायीयेन यजेत पशुकाम इति अमावास्या विक्रियत इति ॥ 3 अग्नीषोमीये तु - रत्वात् — देवताप्रकाशकतया तत्सस्कारत्वात् । [साकं प्रस्थायीयस्यामावास्याविकारत्वसमर्थनम् ] - ' अमावास्या विक्रियते - अस्यार्थः ; - साकप्रस्थायीयस्यामा- वाझ्याविकारत्वे हेतुरुच्यते , अमावास्यायां- विक्रियत इति – शाखान्तरे अमावास्यायाः सक्रामोक्तघनन्तर दर्शपूर्णमासप्रधानानां अग्नीषोमदेवताकत्वमुक्त्वा तदनन्तरं साकप्रस्थायीय उक्तः । अस्मच्छाखायामपि पौर्णमासी- मेव यजेत भ्रातृव्यवान्नामावास्यायामिति संक्राममुक्त्वा साक- प्रस्थायीय उक्तः । अतस्साकप्रस्थायीयस्य दोहविवृद्धयात्मकत्वात् अमावास्यायाः प्रकृतित्वाञ्च सूत्रकारोऽमावास्या विक्रियत इत्याह || 1 साकप्रस्थायीयो नाम यत्र अध्वर्यु साक बहुभि दोहै प्रस्थाय यजति स | अमावास्याया गुणावकारमात्रम् | न तु सज्ञया कर्मान्तरम् । न चोभयोर्विकार । तत्र च गुणफलं पशव । तेन नित्यफलस्याविरोध (रु) 2 अमावास्यायाम् - क. प्रधानाना चाम्नी-क. घ 4 * विहितं साकम्-क. 5 सूत्रप्रतीकधारणेन 3 वृत्तिरियम्.