पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, १६, सू. १०] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न पञ्चमः पटल [ यागनामार्थः ] (भा) साकमिति सहत्ववाची । सह प्रस्थानमन्त्र कृत्वरित साक्रप्रस्था- यीय. ॥ - [ यजति घटितवाक्यार्थः ] तेन यजेत पशुकामस्तस्य प्रयोग कुर्वीतेत्येष श्रुत्यर्थः । तां श्रुतिं सूत्रकार इति ' शब्देन निर्दिशति ॥ [यागनामप्रवृत्तिनिमित्तम् ] सैषा सज्ञा विकारनिमित्ता, न्यतरस्य वेति प्राप्ते आह - अमावास्या विक्रियत इति ॥ 315. [यागस्यान्वर्थन।मत्वनिर्वाह.] (वृ) साकमिति–चीयः कृत्स्नैर्दो हैर्यागार्थम परेणाहवनीय कुम्भी- भिस्सह दक्षिणातिक्रमण 3 साकप्रस्थायीयनामधेयप्रवृत्तिनिमित्तमिति ॥ - उभयोर्दर्शपूर्णमा सयोर्विकारोङ्ग- [प्रयोगपद्घटितविवरणाशयः] तेन यजेत श्रुत्यर्थः -- साकप्रस्थाययिन यजेतेति न कर्मा- न्तरचोदना अमावास्याविकारत्वात् । अतोऽत्र यजेतेति न विधिः । प्रकृतदर्शयागप्रयोगमेव विकृत फलाय कुर्वीतेति विध्यर्थः । अभ्युदयेष्टि- वत् प्रकृतस्यैव दर्शयागस्य प्रयोगान्तर फलाय चोद्यते ॥ तां श्रुतिं निर्दिशति व्याख्यातम् । 3 क्रम-ख ग. [पुनरुक्तताशङ्कापरिहारः] - उभयोः - विक्रियत इति – उभयोर्दर्शपूर्णमासयोः शाखान्तरे प्र- धानानामग्रीषोमीयदेवता विधानानन्तरमुक्तत्वादुभयोर्विकारोऽन्यतरस्य वेति एतच्च पूर्व- - सशये प्राप्ते आह — अमावास्या विक्रियत इति । मुक्तमपि दायर्थ पुनरुच्यते ॥ 1 शब्देनोपदिशति - ग. 2 वेतिसशये प्राप्ते अमावास्या विक्रियत इति,