पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

316 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ ख १६, सू ११. [ अत्रामावास्याशब्दप्रयोगहेतुः ] (भा) सहवसनाद्देवैरिन्द्रस्य स कलोऽमावास्या || [ कर्मापि तन्नाम] तत्कालप्रयोगात्प्रधान समुदायोऽप्यमावास्या | सा विकारमेति न पौर्णमासी ॥ [ अमावास्य/विकारत्वविवरणम् ] न चैतत्कर्मान्तर चोद्यते तस्यैव समुदायस्य दोहचतुष्टयविक- तस्य 2 सज्ञैषा । 'यथा तस्यैव पुरुषस्य सज्ञा दण्डी शिखीति || 3 [साकंप्रस्थायीयकालेऽमावास्यात्वं श्रौतम् ] (वृ) सहवसना - Sमावास्या- -अमावास्या विक्रियत इत्यमावास्या- शब्दस्य व्याख्यानम् । इन्द्रो वृत्र हत्वा परां परावतमित्युपक्रम्य सोऽमावास्या प्रल्यागच्छदित्यक्ता अमावै नोऽद्य वसु वसतीति इन्द्रो वै देवानां वसु तदमावास्याया अमावास्यत्वमिति च इन्द्रस्य सह- " बसनादेष कालोऽमावास्या || [कर्मणि तन्नामप्रवृत्तिहेतुः] - तत्कालप्र– प्यमावास्या - तत्कालवर्तिप्रधान 'समुदायेप्यमाड- वास्याशब्दो लक्षणया युक्तः ॥ सा विकारमेति न पौर्णमासी –– अमावास्याशब्देन कर्मसमु दायस्य प्रतिपादनात् सेति स्त्रीलिङ्गनिर्देश || [संनयत एवैतत्कर्म - न चैतत्क- दण्डी शिखीति – अत एव सान्नाय्यविकाररूप त्वात् संनयत एव नैन्द्रामयाजिन. साकप्रस्थायीयः ॥ ] समवायोऽमावास्या-ग. 2 सज्ञा-ग 3 यथैकस्यैव (मु रा ) 4 त्युक्ता पूर्वेने सवसती ? -ख. ग. 5 वसनादेस्सकालो–ख. ग. 6 समुदायोऽप्यमा- ख. ग.