पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६, सृ १३ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल [ विकाररूपत्वफलम् ] (भा) अतश्च गुणविकारेष्वग्नीषोमीयादिषु दाक्षायणयज्ञान्तेषु न पुनः प्रयोगः । नित्यस्य फलस्यानिवृत्तिः ।। [प्रधानसमुदायो गुणविकारेष्वपि ] पार्वणयोर्वेमृधस्य च पौर्णमासगुण विकारेषु प्रवृत्तिः ॥ ' द्वौ सायंदोहावेवं प्रातः ।। ११ ।। २२ ।। ६२८ ॥ साय सायंदोहाभ्यां "प्रचरन्ति प्रातः प्रातर्दोहाभ्याम् ॥ १२ ॥ २३ ॥ ६२९ ॥ ‘सर्वैर्वा प्रातः ॥ १३ ॥ २४ ॥ ६३० ।। 4 (सू) (सू) (सू) 317 [नित्यापूर्वार्थप्रयोगान्तरं नेष्यते] - (वृ) अतश्च - स्यानिवृत्तिः - नित्यप्रयोगम्यैव फलार्थतया विका- रोपदेशात् न नित्यापूर्वसिध्यर्थं पुन प्रयोग नित्यादृष्टस्यापि सिद्धत्वात् । तत्स्वर्गादेरप्यनिवृत्ति ॥ [अन्यत्रापि प्रधानसमुदायो गुणविकारेष्वपि] पार्वणयो - प्रवृत्तिः – स एव प्रधानसमुदायो गुणविकारेष्व- पीति । एव 7 सोमाभ्यासे पश्वादिफलेभ्य उक्थ्याद्यनुष्ठाने न पुन- र्नित्यार्थ प्रयोग | 7 1 , ( पुनःपुन प्रयोगो ( मुरा). 2 विकारेष्वपि -घ 3 यथोक्तेन दोहविधिना दोहयोर्द्वयोरभ्यास कार्य । तत्र सर्वेष्वपि दोहवर्मेषु विभवता तन्त्रत्वम् । अविभूना चावृत्ति यथायथमनुसन्धातव्यौ (रु) I अत्र, –'पूर्वोक्कन दोह- विधिना सायविधानकार्याभ्यास इति द्वौ सायदोहाविति वचनादेवं सायंदोह कार्य II (मु रारा ) 4 सायदोहाम्या - क 6 चरन्ति -क पूर्वेधू रात्रौ सायं दोहाभ्या प्रचरन्ति । प्रात – अपरेधु यथाकालं प्रातर्दोहाभ्यामित्येकीय पक्ष. (रु). 8 पक्षान्तरमाह - इ—पूर्वस्मिन् पक्षे कतिपयप्रधानप्रतिकर्षेण नानाकालत्वात्प्रधानानां तन्त्रस्य प्रतिकर्षोत्कर्षाभ्या आवृत्त्यादिबहुन्यायावप्रतिषेधात् तमुपेक्ष्य अयमेव पक्ष सूत्रकृता अङ्गीकृत इति ज्ञायते तत्रैव प्रयोगविधानात् (रु). 7 सोमाख्याने - ख. ग. सोमादावभ्यासे ( मु. रा ). ,