पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १६, मू १४ [पशुपुरोडाशस्यैत द्वैऽलक्षण्यम् तन्त्रापकर्षश्च] (भा) पशोस्तु वाक्यान्तर चोदितस्य ' वाक्यान्तरेण पशुपुरोडाशश्चोद्यते । पशुमालभ्य पुरोडाशम् इति । तस्मादिह सहप्रवृत्तेस्तन्त्रस्य दोहयो- रपकर्षे तस्यापकर्ष । स चान्यम्तन्त्रभेदः || [प्रतिकर्षावचने परदिनानुष्ठिताङ्गानामसंबन्धः]] न च प्रयुक्तम्य प्रधानस्य पूर्वकालदृष्टेरुत्तरेषु प्रयुज्यमानै- राधारादिभिस्सबन्ध स्यात् || [स्वपक्षे फलितोऽनुष्ठानविशेष:] 320 तस्मात्प्रधानाना सर्वेषा साधारणानामङ्गानामपकर्ष 2 इत्युत्तरे- [पशुपुरोडाशे प्रासङ्गिकत्वं युक्तम्] (वृ) पशोस्तु श्रोद्यते-- अङ्गत्वेन || पशुमालभ्य पुरोडाशमिति - अतः पशुतन्त्रस्य प्रासङ्गिकत्वम् पशुपुरोडाशस्य ।। [शङ्कापरिहारे सति फलितस्स्वपक्षः] तस्मादिह - स्तन्त्रभेद इति – तन्त्रभेदकोऽन्यो नास्ति देश- कालाधिकारभेदादि । सायसायदोहा 'भ्यामित्येतदपि समानतन्त्रेष्वेव द्वयो प्रतिकर्षविधानम् || [असम्बन्धोपपादनम्] 4 न च प्रयुक्तस्य –बन्धस्यात् – प्रधानात्पूर्वमनुष्ठेया नामङ्गानां प्रधानप्रतिकर्षे सति प्रतिकर्षस्य युक्तत्वात्कर्षवचनाभावे सति पश्चा- दनुष्ठिताना मनुपकारकत्वात् ॥ मध्ये पातात् [भाष्योक्तप्रयोगे विशेषाः] तस्मात्प्रधानानां - कार्याणि – स्विष्टकृदादीन्युत्तरेयुरपि कर्त- व्यानि वत्सापाकरणे कुम्भीपरार्ध्य इति सूत्रान्तरवचनाङ्गीकरणात् प्राकृ- 1 वाक्यान्तरेण च-ग 2 इयत उत्तरेयु - घ. 3 म्यामपि-ख. ग. 4 र्षस्य प्रयुक्तस्वा ( मु रा ) र्षादुत्कर्षवचना-क