पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १६, सू. १४.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमं पटलः 321 (भा) रामेयस्य प्रात दर्दोहयोश्च वैशेषिक प्रणीताप्रणयनादि प्रयुज्य पार्वणहोमादि ± क्रियते ॥ 2 [ दोहहोमे विशेष ] दोहास्तु सर्वहुता एव । न तेभ्यश्शेषकार्याणि । 3 आसादने [पात्रविशेषेषु प्रोक्षणादौ च तन्त्रम् | अनूहश्च मन्त्रविशेषे] द्वे कुम्भ्यौ । द्वे ‘ अपिघाने | तन्त्रमितराणि । मन्त्रस्य चैकाभिदायिन [शाखापवित्रात्याधानादि नयनान्तमेककुम्भ्याम् ] 4 5 ' ऊहाभावाच्च । शाखापवित्रात्याघानादिसक्षालननिनयनान्त मे कस्या कृत्वा तथोत्तरस्या कुम्भ्यां दोहनक्रियैकत्वात्पवित्रस्य चासंभवात् ॥ (वृ) तेभ्यो बहूना मपाकरण कुम्भी विवृद्धि | सायकाले सायदोह- प्रचारपक्षे प्रयोग || [भाष्योक्ततन्त्रविषयः] आसादने द्विकुम्भ्यौ - शाखापवित्रेण सह । द्वे अपिधाने – दोहनेन सह । तन्त्रभितराणि – पात्राणि शाखापवित्रादीनि । कुम्भीभेदेऽप्य- भेदस्तेषाम् । प्रोक्षणनिष्टपनोपवेषादानाङ्गारनिरूणानि तन्त्रम् । कुम्भ्यधिश्रयणपर्यूहणे पर्यायेण युगपद्दक्षिणहस्तेनाशक्ते । हस्तावने- जनस्य सायपरिस्तरणोत्तरकालभावित्वादशक्तावदक्षिणस्य कर्मानर्हत्वात् || [अनूहस्थलम्] मन्त्रस्य - भावाच्च–मातरिश्वनो घर्मोऽसीत्यादेः प्रकृतावूहाभावाच॥ [एककुम्भ्यामेवेत्यस्योपपत्ति.] शाखापवित्रा - चासम्भवात् – शाखापवित्र स्यैकस्य युगपदु- भयत्रात्याधानासम्भवात् न च ' क्रमादुत्तरेषामपि तन्त्रानुष्ठानम् ॥ दोहयोरनु-ग. 2 क्रियेत घ 3 हुतावेव - ग आसामासादने -ग. 4 अभिदाने 2- ग. 5 उहाद्विरभावाच्च 2–क. 8 मुपकरणम् - मु रा. 7म्भवृद्धे क. भी विवृद्ध. (मु रा ). 8 तदुत्तरेषाम् क. SROUTHA VOL I. 21