पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १६, सू १६ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल (भा) औदुम्बर्योर्जुहा सह प्रयोगः । न प्रणीता. पुरोडाशश्रपणार्थ- त्वात् । स्युरदृष्टार्थत्वादित्येके ॥ 325 [वाग्यम: पक्षमेदश्च] यजमान वाचं यच्छेत्युक्ता वाग्यत पात्राणीत्येवमादि । पशुव- द्वाच यत्त्वा यज्ञयोग' । न कुर्वन्तीत्युपदेश औषधार्थ ॥ [कर्तव्यान्तरं विशेषश्च] पर्यमिकरणम् । प्रोक्षणीरासादयेत्यादा वकृतस्मप्रैष । सुक्समार्गे पात्रयोस्सहादानादि । जुहू समृज्य ततः पात्रे अविकृतेन जुइमन्त्रेण ॥ [लिङ्गवचनाविवक्षातद्धेतवः] लिङ्गमविवक्षितम् सामान्याभिधानात् । किं सामान्यम् ? (वृ) औदुम्बर्यो-दित्येके - आपो वै रक्षोनीः रक्षसामपहत्या इति प्रणीताना रक्षोहननार्थतया ऽदृष्टार्थत्वात् ॥ [ औषधार्थत्वोपपादनम् ] ▬▬▬▬▬▬ यजमान - औषधार्थ इति – निरुप्यमाणहविरभिमत्रणममि - होतारामेति प्रकृत्य तदुदित्वा वाच यच्छति अथ यज्ञं युनक्तीत्यौषष- काण्डमध्यवर्तित्वादौषघार्थ एवेति । [लिङ्गवचनाविवक्षाफलानि] - लिङ्ग - धानात् – वाजिनीं त्वा सपत्नसाहीमिति वाजित्वसामा- न्याभिधानपरत्वात् पात्राणीति नपुंसकलिङ्गत्वे सति स्त्रीलिङ्गाविवक्षया पात्रेऽप्यविकारः । तथा— किं सामान्यम् ? वाजित्वं; यथा पत्नीषु पत्नीत्वम्- पत्नीं सन्नोति पत्नीत्वमात्राभिधानेन वचना विवक्षा || 1 विवक्षया (मु रा ).