पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. १६, सृ. १७ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चमः पटल [क्वचिदूहृपक्षः] (भा) ऊहमेक आहुर्गुणविकारेषु । तदा 'वाजित्वेति भवति । वेदाप्राणा विभागः ॥ [पवित्राविसर्गदोहासादने] 3 (सू) 6

  • पवित्रविसर्ग' । आज्यान्याभमन्त्र्य ' दोहयोरासादन करोति ॥

' आज्यभागाभ्यां प्रचर्याग्नेयेन' पुरोडाशे- ● नाशीघे सुचौ प्रदाय सहकुम्भीभिरभि- [ऊंह न्यायः ऊहस्थलम्] (वृ) ऊहमेक आहुर्गुणविकारेषु – काम्यनैमित्तिकेषु करणन्यायात् कर्मैकत्वेऽप्यधिकारिभेदाद्विकृतित्वादूह इत्येके || तदा वाजित्वेति भवति – वाचं प्राणमित्यारभ्य वाजित्वा सपत्नसाहमिति || 8 सस्थाघि- [भाष्यदर्शितवेदाप्रविभागे विशेषः] वेदाग्राणां विभागः- प्रात दोहपात्रार्थ तयोरपि प्रधानत्वात् । वेदाग्राणि प्रतिविभज्येत्येष पक्षोऽत्र नित्य । प्रतिपात्र च विभागः प्रतिविभज्येतिवचनात् ॥ [दोहासादने विशेष:] न पवित्रविसर्गः - करोति–पञ्चहोत्रा ॥ - 327 2 पवित्र।पिसर्ग –क घ. त्रावि -स्व. ग 1 वाजित्वेऽपि 3 दोहयोस्सादनं (मु रा ) 4 आश्रावणवद्विस्पष्टार्थमाज्यभागवचनम् । सायदोहयोः सायप्रचारपक्षार्थमिति केचित् तदयुक्तम्, कुम्भीभिरिति बहुवचनविरोधात् । अग्नि- येन च पुरोडाशेनेति समुच्चयवचनविरोधाच्च । अग्नियप्रचारानुवादस्तत्रैव विशेष- विवक्षया वेदितव्य । यथा ‘आग्नेयेन प्रचर्यानन्तरमनीधे सुचौ दत्वा कुम्भीरादाय दक्षिणातिक्रामन् पुरोनुवाक्या सप्रेष्यतीति । इन्द्रग्रहण महेन्द्रस्याप्युपलक्षणम् प्राकृत- देवतानुवादात् । (रु) 6 नामीध्ने ? क 7 रतिक्रामन्ना -क. ० (३-३-१६ जै.सू ). 8 > 6 च पु-क 9 र्दाहपानार्थम् ?–क.