पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

328 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १७. क्रामआाहेन्द्रायानुब्रूह्या श्रावयेन्द्रं यजेति संप्रैषौ ॥ ।। १७ ।। ३८ ।। ६३४ ॥ षोडशी खण्डिका ॥ [ प्रैषहोमयोः कालः विशेषश्च] (भा) आज्यभागान्ते कुम्भ्यावादायाभिक्रामन्नाहेन्द्रायानुब्रूहीती- न्द्रयाजिनः । महेन्द्रयाजिनो महेन्द्रायानुब्रूहीति द्वौ ब्राह्मणौ पात्राभ्या- मनुजुहुतः । अग्निमावहामिं होत्रायावहति नैतावावाहयति ।। [ इतरतदहःकृत्ये विशेषः] अन्यदविकृतम् । दोहौ सर्वहुतौ हुत्वा रात्रौ विरमेयु' || [श्वस्सादनप्रणयननिनयन प्रोक्षणप्रहरणान्त पवित्राविस- र्गाभिधारणाभिमर्शनेषु विशेषः] श्वोभूते स्तीर्णेषु दर्भेषु अप्रयुक्तान्यपराणि प्रयुज्याप्रयुक्तानि पूर्वाणि प्रयुनक्ति । रात्रौ कृत 'न पुन क्रियते । 1 प्रणीताप्रणय- नादि सबै क्रियते आप्यलेपनिनयनान्तम् । बर्हिष्येव निनयनम् । कोच- त्प्राचीः कुर्वन्ति । हवि पात्रप्रोक्षणे सर्वासां प्रोक्षणीनामुपयोगः । [अनावाहने हेतु:] (इ) आज्यभागान्ते - नैतावावाहयतीति- अग्निस्विष्टकृतोरभावात् । [अन्याविकारहेतु ] - अन्यदवि - विरमेयुः - दोहाभ्यां प्रचरन्तीति यागमात्रोपदेशात् । [बर्हिष्येव निनयने हेतुः] 3 श्वांभूते - व्येवनिनयनम् – सकृदेव लेखानामभावात् । [केचिदिति पक्षे हेतुः] केचित् प्राची – कुर्वन्ति – प्राक्तस्य सम्भवात् । [सर्वोपयोगोक्तिफलम् अन्यश्च विशेषः] हविःपात्र - मुपयोगः -- अतः प्रोक्षणीरासादयेति न प्रैषः क्रियते (मु. रा). 2 पुनर्न-ग 3 सम्भवा- 1 रात्रौ न कृत लेखानिवृत्ति सक्कदेवते-ख. ग.