पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

331 खं १६, सू. १७] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल (भा) ब्रह्मवरणं यजमानवाच यच्छेत्यादि पशुवत् । असंप्रैषः न संनहनमन्त्र. संनहनार्थं तत्सस्कार इति । न चाग्रे सनहनं 2 अदृष्टप्रधानो- पकारः । अतश्श्वभूते । न चाय पत्नीसस्कार | तत्सस्कृताया क्रिया- न्तरकरणात् । पात्रयोस्संमार्ग । नान्येषां प्रयोजनाभावात् । प्रोक्षण्यु- त्पवनादिसस्काराः । ॰ पवित्रविसर्ग' । ततस्तरणम् । परिघभिः परिधान- 3 ( वृ) ब्रह्मवरणं स्कार इति - पत्नीसंस्कार इत्युत्कर्ष । अतः सनद्धाया एवान्वासनम् ॥ नचाग्रे पकार इति–सनहने प्रधानोपकारो न दृष्ट इति अग्रे प्रथमप्रयोगे दृष्टोपकाराभावान्न सनहनम् ॥ अतश्श्वोभूते - संनहनम् ॥ - नचायं पत्नीसंस्कारः– प्रथमप्रयोगे क्रियमाणस्य संनहनस्य क्रियान्तरापकर्षात् ।। संस्कारस्तु - -न तत्संस्कृतायाः क्रियान्तरकरणात् न च प्रथमप्रयोगे कृत सनहन उत्तरेद्युरुपस्थानादेरुपकरोतीति ' न संस्कारः ॥ पात्रयोस्संमार्गः – औदुम्बरयो । नान्येषां - प्युत्पवनादि - इध्मानाम् । पवित्रविसर्गः – श्वोभूते प्रोक्षण्युत्पवनार्थं स्थाप्यत्वात् ।। ततस्तरणम् – बर्हिषः । परिधिभिः - वेदस्य च - आसादनमयं वेद इति । 1 अतश्वोभूते न चाग्रे - घ. 2 न दृष्ट प्रधानोपकार क नविसर्ग —ख ग घ पवित्राविसर्ग (मु रा ) 4 अतोस - क. (मु रा ) सन्नहनम् – क. 3 पवित्रा - 6 न सन्नहनम्